SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १६६ - निरयावलिका सूत्रे तएणं से चेडए राया सत्तावन्नाए दंतिसहस्सेहि, लत्ता वन्नाए आससहस्सेहि, सत्तावन्नाए मणुस्सकोडीएहि सद्धि संपरिवुडे सब्बिड्डीए जाव वेणं सुभेहि वसहिपायरासेहिं नाति. विप्पगिहहिं अंतरेहि वसमाणे२ विदेहं जणवयं मज्झं-मज्झेणं जेणेव देसपंते तेणेव उवागच्छइ, उवागच्छित्ता खंधावारनिवेसणं .. करेइ, कूणियं रायं पडिवालेमाणे जुन्झसज्जे चिटइ। तएणं से कूणिए राया सव्विड्डीए जाव रखेणं जेणेव देसपंते तेणेव उवागच्छइ, उवागच्छित्ता चेडयस्स रन्नो जोय गंतरियं खंधावारनिवेसं करेइ । तए णं से दोन्नि वि रायाणो रणभूमि सज्जावेंति, सज्जावित्ता रणभूमि जयंति ॥ ४४ ॥ छाया-ततः खलु स चेटको राजा अस्याः कथाया लब्धार्थः सन् नवमल्लकि-नवलेच्छकि-काशी-कौशलकान् अष्टादशापि गगराजान् शब्दयति, शब्दयित्वा एवमवादी-एवं खलु देवानुप्रियाः ! वैहल्यः कुमारः कूणिकस्य राज्ञः असंविदितेन सेचनकं गन्धहस्तिनमष्टादशवक्रं च हारं गृहीत्वा इह हव्य 'तएणं से चेडए' इत्यादि- . उसके बाद उस चेटक राजाने कूणिककी चढाईके समाचार सुनकर काशी और कोशल देशके नौ मल्लकी-नौ लेच्छकी इन अठारहों गणराजाओंको बुलाकर उनसे इस प्रकार कहना आरम्भ किया हे देवानुप्रियों ! वैहल्यकुमार राजा कणिकसे डरकर सेचनक गन्धहाथी ओर अठारह लडीवाला हार लेकर मेरे पास चला 'तएणं से चेडए' त्या ત્યાર પછી તે ચેટક રાજાએ કૃણિકની ચડાઈના સમાચાર સાભળી તેણે કાશી તથા કોશલ દેશના નવ મલકી અને નવ લેચ્છકી એમ અઢાર ગણરાજાઓને બોલાવી તેમને આ પ્રમાણે કહેવા લાગ્યા. હે દેવાનુપ્રિયે! હુલ્ય કુમાર રાજા કુણિકથી ડરીને સેચનક ગધવાથી તથા અઢાર સરવાળે હાર લઇને મારી પાસે ચાન્ચે આવ્યા છે એના સમાચાર મળતાં
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy