SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ - सुन्दरबोधिनी टीका अ. १ श्रेणिकवन्धनकूणिकराज्याभिषेकश्च ११७ तएणं ते कालादीया दस कुमारा कणियस्स कुमारस्स एयम विणएणं पडिसुणेति । तएणं से कणिए कुमारे अन्नया कयाइं सेणियस्स रन्नो अंतरं जाणाइ, जाणित्ता सेणियं रायं नियलबंधणं करेइ, करित्ता अप्पाणं महया-महया रायाभिसेएणं अभिसिंचावेइ।तएणं से कणिए कुमारे राया जाए महया०॥३७॥ छाया--ततः खलु तस्य कणिकस्य कुमारस्य अन्यदा पूर्वरात्रा० यावत्समुदपद्यत-एवं खलु अहं श्रेणिकस्य राज्ञो व्याघातेन न शक्नोमि स्वयमेव राज्यश्रियं कुर्वन् पालयन् विहतु, तच्छ्रेयो मम खलु श्रेणिकं राजानं निगडवन्धनं कृत्वा आत्मानं महता-महता राज्याभिषेकेणाभिषेचयितुम् , इति कृत्वा एवं संप्रेक्षते, संप्रक्ष्य श्रेणिकस्य राज्ञोऽन्तराणि च छिद्राणि च विरहान् च प्रतिजाग्रद् विहरति । ततः खलु स कणिकः श्रेणिफस्य राज्ञोऽन्तरं वा यावत् मर्म वा अलभमानः अन्यदा कदाचिन कालादिकान् दशकुमारान् निजगृहे शब्दपति, शब्दयित्वा एवमवादी-एवं खलु देवानुप्रियाः ! वयं श्रेणिकस्य राज्ञो व्याघातेन नो शक्नुमः स्वयमेव राज्यश्रियं कुर्वन्तः पालयन्तो विहर्तुम् , तच्छ्रेयो देवानुमियाः ! अस्माकं श्रेणिकं राजानं निगडबन्धनं कृत्वा राज्यं च राष्ट्र च बलं च वाहनं च कोशं च कोष्ठागारं च जनपदं च एकादशभागान् विभज्य स्वयमेव राज्यश्रियं कुर्वाणानां पालयतां यावद् विहत्तुंम् । ततः खलु ते कालादिका दशकुमाराः कुणिकस्य कुमारस्यैतमर्थ विनयेन मतिशृण्वन्ति । ततः खलु स कूणिकः कुमारः अन्यदा कदाचित् कूणिकस्य राज्ञोऽन्तरं जानाति, ज्ञात्वा श्रेणिक राजानं निगडवन्धनं करोति, कृत्वा आत्मानं महता महता राज्याभिषेकेणाभिषेचयति । ततः खलु स कूणिकः कुमारो राजा जातो महा० ॥ ३७ ॥ टीका-'ततः खलु तस्ये' त्यादि-अन्यदा तस्य कूणिक-कुमारस्य 'तएणं तस्स' इत्यादिवाद एक समय कणिककुमार रात्रिके पिछले पहरमें विचार 'तएणं तस्स ' त्या પછી એક સમય કૂણિક કુમાર રાત્રિના પાછલા પહેરમાં વિચાર કરવા લાગ્યા
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy