SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका अ. १ कूणिकनामकरणवर्णनम् - ततः अङ्गुलीपीडाशमनानन्तरं तस्य दारकस्य मातापितरौ तृतीये दिवसे चन्द्रसूर्यदर्शनं कारयतः कारितवन्तौ यावत् सम्भाप्ते द्वादशे दिवसे एतद्रूपं गुणनिष्पन्नं नामधेयं कुरुता-यस्मात् खलु उत्कुरुटिकायां पतितस्यास्य दारकस्याङ्गलिका कुक्कुटपिच्छ केन दृमिता=पीडिताऽतः कूणिता-संकुचिता जाता तब-तस्मान्का रणाद भवतु अस्य दारकस्य नाम 'कूणिक' इनि, तदनु मातापितरौं तस्य दारकस्य नाम कुरुतः 'कणिक' इति ॥ ३० ॥ - मूलम्-तएणं तस्स कूणियस्स अणुपदेणं ठिइवडियं च जहा मेहस्य जाव उप्पिं पासायवरगए विहरइ, अटुओदाओ॥३६॥ - छाया-ततः खलु तस्य कणि कस्यानुपूर्वेण स्थितिपतितं च यथा मेघस्य यावत् उपरि प्रासादवरगतो विहरति । अष्ट दायाः ॥ ३६ ॥ और वह चुप होजाता था । जब कभी भी यह बालक वेदनासे छटपटाने लगता था तभी राजा श्रेणिक आकर उनकी वेदना उसी प्रकारसे शान्त करता था। बाद माता पिताने तीसरे दिन उम बालकको चन्द्र सूर्यका दर्शन कराया। यावत् बारहवें दिन बडे उत्सवके साथ उस बालकका नाम रखते हुए बोले कि-उकरडीपर डाले हुए हमारे इस बालककी अंगुली सुगेके काट खानेसे कूणित-संकुचित होगई इम कार से इस बालकका गुण-निष्पन्न नाम 'कणिक' रक्खा जाय, ऐसा सोचकर माता-पिताने उसका नाम 'णिक' रक्खा । ॥ ३५ ॥ 'तएणं तस्स' इत्यादि नामकरणके बाद कणिकका कुलपरम्परागत उत्सव-विवाहादि જતો હતો. જ્યારે જયારે તે બાળક વેદનાથી તડફડવા લાગે ત્યારે ત્યારે રાજા શ્રેણિક આવીને તેની વેદના તેજ રીતે શાંત કરતા હતા બાદ માતા પિતાએ ત્રીજે દિવસે તે બાળકને ચંદ્ર સૂર્યના દર્શન કરાવ્યા પછી બારમે દિવસ મોટા ઉત્સવથી તે બાળકનું નામ પાડતા બોલ્યા કે–ઉકરડી ઉપર નાખી દીધેલા અમારા આ બાલકની આગળી કુકડાના કરડી ખાવાથી કૃણિક (કુચિત) થઈ ગઈ તેથી આ બાળકને ગુણનિપન્ન (ગુણ દર્શાવતુ) નામ “કૃણિક રાખવું જોઈએ. मा पियारी माता पिता तेनु नाम लिप रायु (34) 'तएणं तस्स' त्या. નામકરણ પછી કૃણિકનાં કુલપરંપરાનુસાર ઉત્સવ-વિવાહ આદિ કાર્ય મેધ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy