SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ मानवन्द्रिका टीका-शास्त्रप्रशस्तिः (६) पुत्री शुशीला शुभवाललीला, "श्रीसुन्दरी" नाम विराजतेऽस्य । स्मेरानना पङ्कजिनीव कल्ये, तथे-" न्दुमत्य"-न्यमनोहराऽऽख्या ॥६॥ (७) श्री वाडिलालस्य कनिष्ठबन्धु, "मनोहरो" नाम मनोहराङ्गः । तस्याऽस्ति भार्या किळ “ मजुला"-ख्या, धर्मानुरक्ता सरलस्वभावा ॥ ७ ॥ योग-शीतांशु-शून्या-क्षि,-(२०१३) मिते वैक्रमवत्सरे । वैशाखस्य सिते पक्षे, तृतीयायां गुरोदिने ॥ ८ ॥ पुरे “वीरमगामे "ऽस्मिन् , “ गुर्जरा"-न्तर्गते गतः । "नन्दीसूत्रस्य " सम्पूर्णी, टोकां तत्प्रार्थितो व्यधाम् ॥९॥ ॥ इति शास्त्रमशस्तिः सम्पूर्णा ॥ इति श्रीविश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक श्रीशाहूछत्रपति-कोल्हापुरराजमदत्त'जैनशास्त्राचार्य'-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्यजैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचिता नन्दीसूत्रस्यज्ञानचन्द्रिका टोका सम्पूर्णा । ॥ शुभं भूयात् ॥ ॥श्रीरस्तु ॥
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy