SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ ६६७ बानचन्द्रिका टीका-शास्त्रोपसंहार. अयं भावः-संयतगात्रः सन् मौनं करोतीति । १ । द्वितीयो गुणः-हुंकारं करोति स्वीकार सूचकं "हा" इत्यव्यक्तध्वनि करोतीत्यर्थः ।२। तृतीयो गुणः-बादकारं करोति, बाढम्-एवमेतत् , नान्यथेत्युक्त्वा स्वीकारं करोतीत्यर्थः । ३ । चतुर्थों गुणः-प्रतिपृच्छां करोति अयं भावः गृहीत पूर्वापर सूत्राभिपायवान् संशये सति किंचित् पृच्छति-'कथमेतत् ' इति ४ । पञ्चमो गुणः-विमर्श करोति-प्रमाण जिज्ञासां करोतीति भावः ५ । ततः-प्रसङ्गपरायणं भवति । प्रसङ्गश्च परायणं चेति समाहारः । अयमर्थः-पूर्वोक्त गुणयुक्तस्य श्रोतुः प्रसङ्गः उत्तरगुणप्रसङ्गः, उत्तरगुण प्रसंगो भवति परायणं-पारगमनं शास्रस्य चेति षष्ठो गुणो भवति । ततः सप्तमको सप्तमो गुणः - परिनिष्ठा-संपूर्णता भवति । अयमर्थः-असौ श्रोता गुरुवत् परिनिष्ठितो भवतीत्यर्थः । गुरुवदनु भाषते एवेति भावः । ७ । अथवाशरीर को संयतकर मौनपूर्वक सुनता है, अर्थात् बीच बीच में बातचीत नहीं करता है १ । दूसरा गुण-हुंकार करता है, अर्थात् स्वीकृतिसूचक 'हा' ऐसी अव्यक्त ध्वनि करता है २ । तृतीयगुण-बाढंकार करता है, अर्थात्-'तहत्ति-तथेति' करता है ऐसा बोलता है कि-'जैसा आप कहते हैं वह वैसा ही है अन्यथा नहीं है ' ऐसा कहकर शास्त्रोक्त विषय को मान्य करता है ३। चतुर्थगुण-प्रतिपृच्छा करता है, अर्थात्-पूर्वापररूप से शास्त्र का अभिप्राय ग्रहणकर जब उसमें संशय उत्पन्न होता है तो 'हे भदन्त ! यह बात कैसे है ? ' इस रूप से कुछ पूछता है ४ । पंचमगुण-'इसमें क्या प्रमाण है ? ' इस प्रकार का प्रमाण जिज्ञासारूप विमर्श करता है ५। छठागुण-फिर श्रोता उत्तरोत्तर गुणों की वृद्धि से शास्त्र का पारगामी होता है ६। सातवा गुण-इस तरह श्रोता गुरु को तरह बोलनेवाला बन जाता है ७। वास्तव में तो यह शास्त्रश्रवण में सात શરીરને સંયત કરીને મૌનપૂર્વક સાંભળે છે, એટલે કે વચ્ચે વચ્ચે વાતો કરતા नथी. (२) भी शुध-९४२ ४२ छ भेटले स्वीकृतिसूय४ " " सके। मन्यात पनि ४२ छे. (3) त्रीले गु-मा १२ ४२ छ-मेट है "तहत्ति-तथेति" ४६ छ मे मा छ, “ माय भी छ। तभ छ, अन्यथा नथी" આમ કહીને શાસ્ત્રોક્ત વિષયને માન્ય કરે છે. (૪) એ ગુણપ્રતિપૃચ્છા કરે છે, એટલે કે પૂર્વાપર રૂપે શાસ્ત્રને અભિપ્રાય ગ્રહણ કરીને જે તેમાં સંશય પેદા થાય તે “ હે ભદન્ત ! આ વાત કેવી રીતે છે?” આ રીતે કઈકે પૂછે છે. (૫) પાંચમો ગુણ-“આમાં કયું પ્રમાણ છે. આ પ્રકારનું પ્રમાણુજિજ્ઞાસારૂપ વિમર્શ કરે છે. (૬) છઠ્ઠો ગુણ-વળી શ્રોતા ઉત્તરોત્તર ગુણેની વૃદ્ધિથી શાસ્ત્રને પારગામી થાય છે. (૭) સાતમે ગુણ-આ રીતે શ્રોતા ગુરુની પ્રમાણે
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy