SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ मन्दीसत्रे छाया—इत्येतस्मिन् द्वादशाङ्गे गणिपिटके अनन्ता भावाः, अनन्ता अभावाः, अनन्ता हेतवः, अनन्ता अहेतवः, अनन्तानि कारणानि, अनन्तानि अकारणानि, अनन्ता जीवाः, अनन्ता अजीवाः, अनन्ता भवसिद्धिकाः, अनन्ता अभवसिद्धिकाः, अनन्ताः सिद्धाः, अनन्ता असिद्धाः प्रज्ञप्ताः । भावाभावो वहेतू कारणाकारणे चैव । जीवा अजीवा भविका अभविकाः सिद्धा असिद्धाय ॥ १ ॥ टीका -' इच्छेयम्म० ' इत्यादि । इत्येतस्मिन् - इति-इत्थम् - अनेन प्रकारेण निर्दिष्टे अस्मिन् द्वादशाङ्के गणिपिटके अनन्ता भावाः = जीवपुद्गलानामनन्तत्वात्, तथा अनन्ता अभावाः = अन्यभावरूपेणान्यभावस्यासच्वात्त एव भावा अभावा भवन्ति, इत्यतोऽनन्ता - अभावाः, तथा -- अनन्ता हेतवः - हिन्वन्ति - गमयन्ति - बोधयन्ति जिज्ञासाविषयीभूत धर्मविशिष्टानर्थान् ये ते हेतवः, ते च वस्तुनोऽनन्तधर्मात्मकत्वात्, तत्मतिवद्धानन्तधर्मविशिष्टानन्तवस्तुगमकत्वाच्चानन्ताः, अतोऽनन्ता हेतवः । तथा - अनन्ता अहेतवः દૂર द्वादशङ्गी का स्वरूप वर्णन रूप विषय का उपसंहार करते हुए सूत्रकार कहते हैं-' इच्चेइयम्मि० ' इत्यादि । इस द्वादशांगरूप गणिपिटकमें जीव और पुलों के अनंत भाव है, तथा अनंत अभाव हैं - एक भाव - पदार्थ अन्य भावरूप से नहीं रहता, इस लिये सभी भाव परस्पर में एक दूसरे के रूप में अभावता को प्राप्त होते है, अतः अभावों की अनंतता है, अनंत हेतु है-जिज्ञासा के विषयीभूत-धर्मविशिष्ट अर्थों को जो बोध कराता है वह हेतु है, वे हेतु वस्तुओं के अनन्त 'धर्मात्मक होने से, तथा हेतुयुक्त अनंतधर्मविशिष्ट अनंत वस्तुओंके बोधक होने से अनन्त हैं, अतः हेतु में अनंतता है । तथा अनंत अहेतु है हैं- एक દ્વાદશાંગીના સ્વરૂપ વર્ણન રૂપ વિષયને ઉપસ’હાર કરતાં સૂત્રકાર કહે છે. " इच्चेयम्मि० " धेत्याहि આ દ્વાદશાંગ-રૂપ ગણપિટકમાં જીવ અને પુદ્ગલા અન’ત હાવાથી અન’ત ભાવ છે, તથા અનંત અભાવ છે-એક ભાવ-પદાર્થ અન્ય ભાવરૂપે રહેતા નથી, તે કારણે સમસ્ત ભાવ પરસ્પરમાં એક બીજાના રૂપમાં અભાવતાને પામે છે. તેથી અભાવાની અનંતતા છે. અનંત હેતુ છે જિજ્ઞાસાના વિષયભૂત ધમ વિશિષ્ટ અર્થના જે બેધ કરાવે છે તે હેતુ કહેવાય છે. તે હેતુએ વસ્તુઓના અનન્તધર્માત્મક હોવાથી, તથા હેતુયુક્ત અનંત ધર્મવિશિષ્ટ અનત વસ્તુઓના એધિક હાવાથી અનન્ત છે, તેથી હેતુમાં અનંતતા છે. તથા અન ત અહેતુ છે-એક એક
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy