SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ १५० मन्दीसूत्र पजवा परित्ता, तसा, अणंता थावरा सासय कड निबद्ध निकाइया जिणपण्णत्ता भावा आघविज्जंति, पण्णविज्जंति, परूविज्जंति, दंसिज्जंति, निदंसिज्जंति; उवदसिज्जंति, से एवं आया; एवं णाया, एवं विण्णाया, एवं चरणकरण प्ररूवणा आघविज्जइ ६ । से तं दिटिवाए १२॥ सू० ५६ ॥ पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराश्च शाश्वत-कृत-निवद्ध-निकाचिताः जिनप्रज्ञप्ता भावाः आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्श्यन्ते, निदयन्ते, उपदश्यन्ते । स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता । एवं चरणकरण प्ररूपणा आख्यायते ६ । स एष दृष्टिवादः ॥ सू० ५६॥ परीताः = असंख्यातास्त्रसाः, अनन्ताः स्थावराश्च सन्ति । उपरिनिर्दिष्टाः सर्वे जिनप्रज्ञप्ता भावाः शाश्वतकृतनिवद्धनिकाचिताः-शाश्वताः = द्रव्यार्थतयाऽविच्छेन प्रवृत्यानित्याः कृताः पर्यायार्थतया मतिसमय मन्यथात्वप्राप्त्याकृताः निवद्धाः= सूत्र एव ग्रथिताः, तथा – निकाचिताः - नियुक्ति संग्रहणी हेतूदाहरणादिमिः प्रतिष्ठिताश्च अत्र आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, = दर्श्यन्ते उपमानोपमेयभावादिभिः कथ्यन्ते, निदर्श्यन्ते = परानुकम्पयाभव्यजनकल्याणापेक्षया वा निश्चयेन पुनः पुनर्दश्यन्ते उपदयन्ते उपनयनिगमनाभ्यां सकलनयाभिप्रायतो ख्यात वस हैं, अनंत स्थावर हैं। ये सब उपर्युक्त सादिपदार्थ जिनेन्द्र द्वारा प्ररूपित हुए हैं, तथा द्रव्यार्थिकनय की अपेक्षा से सन्ततिरूप से अविछिन्न होने के कारण ये नित्य हैं, पर्यायाथिकनय की अपेक्षा से प्रति समय परिणमन शील होने के कारण ये अनित्य हैं, सूत्र में ही ग्रथित होने के कारण ये निबद्ध हैं, तथा नियुक्ति संग्रहगी हेतु एवं उदाहरण आदि द्वारा प्रतिष्ठित होने के कारण ये निकाचित हैं। इस अंग में ये सब पदार्थ आख्यात हुए हैं, प्रज्ञापित आदि हुए हैं। " आख्यायन्ते" અનંત સ્થાવર છે. એ બધા ઉપર્યુક્ત ત્રસાદિ પદાર્થ જિનેન્દ્ર દ્વારા પ્રરૂપિત થયાં છે. તથા દ્રવ્યાર્થિક નયની અપેક્ષાએ સતિરૂપે અવિચ્છિન્ન હોવાને કારણે નિત્ય છે, તથા પર્યાયાર્થિક નયની અપેક્ષાએ પ્રતિસમય પરિણમનશીલ હેવાને કારણે અનિત્ય છે, સૂત્રમાં જ ગ્રથિત હોવાને કારણે નિબદ્ધ છે, તથા–નિર્યુકિત, સંગ્રહણી, હેતુ અને ઉદાહરણ આદિ દ્વારા પ્રતિષ્ઠિત હેવાના કારણે નિકાચિત છે, આ અંગમાં એ બધા પદાર્થ આખ્યાત થયા છે, પ્રજ્ઞાપિત આદિ થયેલ છે,
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy