SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे से किं तं चूलियाओ?, चूलियाओ आइल्लाणं चउण्हं पुव्वाणं चूलिया, सेसाइं पुव्वाइं अचूलियाई। सेतंचूलियाओ॥५॥ दिठिवायस्त णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेजा वेढा, संखेजा सिलोगा; संखेज्जाओ पडिवत्तीओ, संखे____दृष्टिवादस्य खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया प्रत्तिपत्तयः, संख्येयाः नियुक्तयः संख्येयाः संग्रहण्यः, स खलु अङ्गार्थतया द्वादशमङ्गम् , एकः श्रुतस्कन्धः, चतुर्दश पूर्वाणि, संख्येयानि वस्तूनि, संख्येयानि चूल वस्तूनि, संख्येयानि प्राभृतानि, अथ पञ्चमं भेदमाह-'से किं तं चूलियाओ०' इत्यादि । अथकास्तालिकाः ? उत्तरयति-यत्खलु आदिमानां चतुर्णा पूर्वाणाम् उत्पादादिमारभ्यास्ति नास्ति पत्रादान्तानां चतुर्णा पूर्वाणां चूलिकाः सन्ति तालिका उच्यन्ते, तथा शेषाणि पूर्वाणि अचूलिकानि सन्ति ता एताथूलिकाः। ___ दृष्टिवादस्य खलु परीताः सख्येयाः वाचनाः, संख्येयान्यनुयोगद्वाराणि, संख्येयाः वेष्टकाः, गंख्येयाः श्लोकाः. संख्येयाः प्रतिपत्तयः, संख्येया नियुक्तयः, _____ अब दृष्टिवाद के पांचवें भेद को कहते हैं-'से किं तं चूलियाओ०' इत्यादि। शिष्य पुछना है-हे भदन्त ! चुलिकाओं का क्या स्वरूप है ? उत्तर-उत्पादपूर्व, अग्रायणीयपूर्व, वीर्यप्रवाद और अस्तिनास्ति प्रवाद, इन चार पूर्वो की तो चूलिकाएँ हैं और बाकी के पूर्वो पर चूलिकाएँ नहीं हैं। यह चूलिकाओं का स्वरूप है। ५॥ इम दृष्टिवाद अंग को संख्यात वाचनाएँ हैं, संख्यात अनुयोग द्वार हैं। संख्यात वेष्टक हैं, संख्यात श्लोक हैं, संख्यात प्रतिपत्तियां हैं, हवे सूत्रा२ हेष्टिवाहन पांयमा वर्णन ४२ छ-" से कि तं चूलियाओ ?” छत्याह શિષ્ય પૂછે છે—હે ભદન્ત! ચૂલિકાઓનું શું સ્વરૂપ છે? ઉત્તર–ઉત્પાદ પૂર્વ, અગ્રાયણીય પૂર્વ, વીર્ય પ્રવાદ પૂર્વ અને અસ્તિનાસ્તિપ્રવાદ એ ચાર પૂર્વેની તે ચૂલિકાઓ છે; અને બાકીના પૂર્વોની ચૂલિકાએ नथी. ओ यूनिधीमार्नु २१३५ छे. (५) દષ્ટિવાદ અંગની સંખ્યાત વાચનાઓ છે, સંખ્યાત અનુયોગ દ્વાર છે
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy