SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ ત मम्दीसत्रे वायव्वस्त णं अट्ठारसवत्थू, दस चूलियावत्थू पण्णत्ता४ नाणप्पवाय पुव्वस्स णं बारसवत्थू पण्णत्ता ५, सच्चप्पवाय पुव्वस्स दोष्णिवत्थू पण्णत्ता ६, आयप्पवायपुव्स्स णं सोलसवत्थू पण्णत्ता ७, कम्मप्पवायपुव्वस्स णं तीसंवत्थू पण्णत्ता ८, पच्चक्खाणपुण्वस णं वीसंवत्थू पण्णत्ता ९, विज्जाणुष्पवाय पुण्वस्त्र णं पन्नरसवत्थू पण्णत्ता १०, अझ पुव्वस्स णं बारस वत्थू दशवस्तूनि दश चूलिकावस्तूनि प्रज्ञप्तानि । ज्ञानमवादपूर्वस्य खलु द्वादशवस्तूनि प्रज्ञनानि ५ । सत्यप्रवादपूर्वस्य खलु द्वे वस्तूनि प्रज्ञप्ते ६ | आत्मप्रवादपूर्वस्य खलु षोडश वस्तूनि प्रज्ञप्तानि ७ । कर्मप्रवादपूर्वस्य खलु त्रिंशद् वस्तूनि प्रज्ञप्तानि ८ । प्रत्याख्यानपूर्वस्य खलु विंशतिर्वस्तुनि प्रज्ञप्तानि ९ । विद्यानुप्रवादपूर्वस्य खलु कावस्तूनि प्रज्ञप्तानि | अस्तिनास्तिप्रवाद पूर्वस्य खलु अष्टादश वस्तूनि प्रज्ञप्तानि, तथा - दश चूलिकावस्तूनि प्रज्ञप्तानि । ज्ञानप्रवाद पूर्वस्य खलु द्वादश वस्तूनि प्रज्ञप्तानि । सत्यमवाद पूर्वस्य खलु द्वे वस्तुनी प्रज्ञप्ते । आत्मप्रवाद पूर्वस्य खलु षोडश वस्तूनि प्रज्ञतानि । कर्मप्रवादपूर्वस्य खलु त्रिंशद् वस्तूनि प्रज्ञप्तानि । प्रत्याख्यान पूर्वस्य खलु त्रिंशतिर्ब्रस्तूनि प्रज्ञप्तानि । विद्यानुप्रवाद पूर्वस्य खलु पञ्चदशवस्तू निप्रज्ञप्तानि । चूलिका वस्तुएँ हैं २ | तीसरे - वीर्यप्रवादपूर्व की आठ वस्तुएँ, तथा आठ ही चूलिका वस्तुएँ हैं ३ | चौथे - अस्तिनास्ति प्रवादपूर्व की अठारह वस्तुएँ तथा दस चूलिका वस्तुएँ हैं ४ | पांचवें - ज्ञानप्रवादपूर्व की बारह वस्तुएँ हैं ५ । छठे - सत्यप्रवादपूर्व की दो वस्तुएँ हैं ६ । सातवें - आत्मप्रवादपूर्व की सोलह वस्तुएँ हैं ७ । आठवें - कर्मप्रवादपूर्व की तीस वस्तुएँ ८ है । नौवेंप्रत्याख्यान पूर्व की वीस वस्तुएँ हैं ९ । दसवें - विद्यानुप्रवादपूर्व की पन्द्रह ખાર ચૂલિકા વસ્તુ છે(૨). ત્રીજા વીવાદ પૂર્વની આઠ વસ્તુઓ તથા આઠ જ ચૂલિકાવસ્તુએ છે. (૩). ચેથાં અસ્તિનાસ્તિ પ્રવાદ પૂર્વની અઢાર વસ્તુ તથા ક્રમ ચૂલિકા વસ્તુએ છે (૪). પાચમાં જ્ઞાનપ્રવાદ પૂર્વની ખાર વસ્તુઓ છે (૫) (૫). છઠ્ઠા સત્યપ્રવાદપૂર્વની એ વસ્તુએ છે (૬). સાતમા આત્મપ્રવાદપૂર્વની સાળ वस्तुयो छे (७). सभां उर्भ प्रवाहपूर्वनी श्रीस वस्तुओ छे (८). नवभां प्रत्याખ્યાનપૂર્વની વીસ વસ્તુએ છે (૯). દસમાં વિદ્યાનુપ્રવાદપૂર્વની પંદર વસ્તુ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy