SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ ६३८ नन्दीसूत्रे दम् , विद्यानुप्रवादेऽनेके विद्यातिशया वर्णिताः । तस्य पदपरिमाणमेका कोटिर्दश चलक्षाणि । एकादशम्-अवन्ध्यम्-बन्ध्य-निष्फलम् , न वन्ध्यमवन्ध्यं सफलमित्ययः, अत्र हि सर्वे ज्ञानातपास्संयमयोगाः शुभफलेन सफला वर्ण्यन्ते, अप्रशस्ताश्च मामा. दादिकाः सर्वेऽशुभफला वर्ण्यन्ते, अत इदमवन्ध्यमुच्यते । अस्य पदपरिमाणं षड्विशतिकोटिपरिमितम् । द्वादशं-प्राणायु:-अत्र आयुपः प्राणस्य च वर्णनं सभेदमुपदय॑ते, तथा अन्येऽपि च प्राणा उप दयन्ते । अस्य पदपरिमाणमेका-कोटिः षट् पञ्चाशच्चलक्षाणि । त्रयोदशं क्रियाविशाल-क्रियाः कायिक्यादयः संयमक्रियाच्छन्दक्रियादयश्च ताभिर्विशालं विस्तीर्ण यत् तत् । अस्य पदपरिमाणं नवकोटयः। चतुर्दश-लोकबिन्दुसारम्-इदं चास्मिन् लोके श्रुत लोके वा बिन्दुरिवाक्षरस्य सर्वोत्तमिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन लोकविन्दुसारमुच्यते । अस्य पदपरिमाणमर्द्धत्रयोदशकोटयः। ८४ चोरासी लाख है ९। दसवें-विद्यानुप्रवादपूर्व में विद्याओं के अनेक अतिशय वर्णित हुए हैं। इस के पदों का परिमाण १ एक करोड १० दस लाख है १० । ग्यारहवे अवन्ध्यप्रवाइपूर्व में ज्ञान, तप एवं संयम तथा शुभयोग ये सब सफल-शुभफल प्रदायक होते हैं तथा अप्रशस्त जितने भी प्रमाद आदि हैं वे सब अशुभ फलवाले होते हैं, यह विषय वर्णित हुआ है। इस के पदों का परिमाण २६ छब्बीस करोड़ है ११ । बारहवेंप्राणायुपूर्व में आयु और प्राग का तथा अन्य और भी प्राणों का भेद सहित वर्णन हुआ है। इस के पदों का प्रमाण १ एक करोड ५६ छप्पन लाख है १२। तेरहवें-क्रियाविशालपूर्व में कायि को आदि क्रियाओं के भेदों का तथा संयमक्रियाओं के एवं छंदक्रियाओं के भेदों का वर्णन किया गया है। इस के पदों का परिमाण ९ नौ करोड़ है १३ । चौदहवांपूर्व जो लोकપ્રમાણ ચોર્યાસી (૮૪) લાખ છે (૧૦) દસમાં વિદ્યાનપ્રવાદપૂર્વમાં વિદ્યાઓના અનેક અતિશયનું વર્ણન કરાયું છે, તેના પદનું પ્રમાણ એક કરોડ દસ લાખ છે. (૧૧) અગીયારમાં અવધ્યપ્રવાદ પૂર્વમાં જ્ઞાન, તપ, અને સંયમ તથા શુભગ એ બધા શુભફળ પ્રદાયક હોય છે, તથા પ્રમાદ આદિ જે અપ્રશસ્ત છે તે અશુભફળ દેનાર છે. આ વિષયનું વર્ણન કરાયું છે. તેમાં છવીસ કરોડ (२६०००००००) ५ो छ, (१२) मारमा प्राणायुपूर्व नां मायु मने प्रशुना तथा બીજો પ્રાણેનું ભેદસહિત વર્ણન થયું છે તેમાં પદેનું પ્રમાણ એક કરોડ છપ્પન લાખ છે. (૧૩) તેરમાં ક્રિયાવિશાપૂર્વમાં કાયિકી આદિ કિયા એના ભેદનું તથા સંયમ ક્રિયાઓ અને છંદક્રિયાઓના ભેદનું વર્ણન થયુ છે. તેમાં નવ કરોડ દે છે. (૧૪) ચૌદમું જે કબિન્દુસારપૂર્વ છે તે અક્ષર પર
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy