SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ मन्दीसूत्रे सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति, पण्णविज्जंति, परूविज्जति, दंसिज्जंति निदंसिज्जंति, उवदंसिज्जंति । स एवं आया, एवं नाया, एवं विपणाया । एवं चरण करण परूवणा आघविज्जइ । सेत्त विवागसुयं ॥ सू० ५५॥ छाया-अथ सिं तद् विपाकश्रुतं ? विपाकश्रुते खलु सुकृत दुप्कृतानां कर्मणां फल विपाक आख्यायते । तत्र रखल दश दुःखविपाकाः दश सुखविपाकाः । अथ के ते दुःख विपाकाः ? दुःख विणकेषु खलु दःखविपाकानां नगराणि उद्यानानि वनषण्डाः चत्यान. समन्सरणनि, राजानः अम्बाण्तिरः धर्माचार्याः धर्मकथाः ऐहलौकिकपारलौकिका ऋद्धिविशेषाः, निरयगमनानि संसार भवप्रपञ्चाः, दुःख परम्परा दप्कुलप्रत्यायोतयः दुर्लभवोधिकत्वम् आन्यायते त एते दुःखविपाकाः । अथ के ते सुखविपाकाः ? सुखविपाकेषु खलु सुररिपाकानां नगराणि, उद्यानानि, वनपण्डाः. चैत्यानि. समवसरणानि. राजानः, अस्गपितरः, धर्माचार्याः, धर्मकथाः, एहलौकिक पारलौकिका ऋद्धि विशेषाः भोगपरित्यागाः. प्रव्रज्याः, पर्यायाः, श्रुतपरिग्रहाः. तप उपधानानि, संलेखनाः, भक्तपत्याख्यानानि, पादपोपगमनानि, देवलोकगमनानि, सुखपरम्पराः, सकुल प्रत्यायातयः, पुनर्वाधिलाभाः, अन्तक्रिया आख्यायन्ते । विपाकश्रुतस्य खलु परीता वाचना सख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टका, संख्येया श्लोकाः, संख्येयाः नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः तत् खलु अङ्गार्थतया एकादशमङ्गम् , 'विंशतिरध्ययनानि, विंशतिरुद्देशनकालाः, विंशतिः समुद्देशनकालाः, सरव्येयानि पद सहस्राणि, पदाग्रेण, संख्येयानि अक्षराणि, अनन्ना' गमाः. अनन्ताः पर्यवाः परीतास्त्रमाः, अनन्ताः स्थावराः, शाश्वतकृतनिवदनिकाचिता जिनप्रजप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दय॑न्ते. निदश्यन्ते, उपदश्यन्ते । स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते । तदेतद् विपाकश्रुतम् । सू० ५५ ॥ टीका-' से किं तं विवागसुयं०' इत्यादिएकादशाङ्गजिज्ञासायां पृच्छति-अथ तिं तद् विपाकश्रुतम् विपचनं विपाका अव ग्यारहवें अंग विपाकश्रुतका स्वरूप कहते हैं-से किंतं विवागसुयं ?' इत्यादि । ग्यारहवें अग विकश्रुतके स्वरूपको जाननेकी इच्छा हवेमगीयारमा म-विपाश्रुतर्नु २१३५ वणव छ-" से कि त विवागसुयं ?" त्यादि सभीयारमा मविपाश्रुतर्नु २१३५ सभावाने भाटे शिष्य
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy