SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ भामचन्द्रिका टीका-स्थानागस्वरूपवर्णनम्. सहस्राणि ७२००० पदानि, सख्येयान्यक्षराणि, अनन्तागमाः, अनन्ता पर्यायाः, परीताः एकत आरभ्य असंख्यातास्त्रसाः, अनन्ताः स्थावराः सन्ति। उपरि निर्दिष्टा एते शाश्वतकृतनिबद्धनिकाचिताः जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदश्यन्ते, उपदयन्ते । 'से' सः एतदङ्गाध्ययन शीलोजना, एवमात्मा-अत्रोक्तगुणविशिष्टः सन् आत्म स्वरूपो भवति । एवं ज्ञाता भवति, एव विज्ञाता भवति, एवम् अनेन प्रकारेणाऽत्र स्थानाङ्गेचरणकरण प्ररूपणा आख्यायते ६। 'आख्यायते' इत्यारभ्य 'उपदश्यते' इत्यन्तं पदषट्कमाचाराङ्गप्रकरणवदत्रापि विज्ञेयम्। अक्षरगमादीनामर्थोऽत्रैव पश्चचत्वारिंशत्तममत्रे व्याख्यातो विज्ञेयः ॥सू०४७॥ मलम-से किं तं समवाए णं जीवा समासिज्जंति, अजीवा समासिज्जति, जीवाजीवा समासिज्जंति, ससमए समासिज्जइ, परसमए समासिज्जइ, ससमयपरसमए समासिज्जइ, लोए समासिज्जइ, अलोए समासिज्जइ, लोयालोए समा सिज्जइ। समवाए णं एगाइयाणं एगुत्तरियाणं ठाण सय विवढियाणं भावाणं परूवणा आघविज्जइ, दुवालस विहस्स य गणिपिडगस्स पल्लवग्गो समासिज्जइ । समवायस्स णं परित्ता वायणा, संखिज्जा हैं। इक्कीस उद्देशन काल इस प्रकार है-दूसरे तीसरे और चौथे स्थनोंमें चार चार तथा पांचवें में तीन एवं अवशिष्ट छह अध्ययनोंमें प्रत्येक में एक एक । इसमें बहत्तर हजार (७२०००) पद हैं । 'संखेज्जा अक्खरा' इत्यादि पदों की व्याख्या यहीं सूत्र ४५ पेंतालीसमें की जा चुकी है-सो उसी के अनुसार जानना चाहिये। यह स्थानांगका कथन हुआ ॥५०४७॥ એકવીસ ઉદ્દેશકાળ આ પ્રમાણે છે-બીજા, ત્રીજા અને ચોથા સ્થાનમાં ચાર ચાર, તથા પાંચમાંમાં ત્રણ અને બાકીના છ અધ્યયનમાં પ્રત્યેકમાં એક मे४ देशन छ. म मांतर १२ (७२०००) ५६ छे. “ संखेज्जा अक्खरा" ઈત્યાદિ પદની વ્યાખ્યા અહીં પીસ્તાલીસમાં (૪૫) સૂત્રમાં કરાઈ ગઈ છે તે ते प्रमाणु समल वी. मा स्थानind पान थ्यु ।। सू०४७ ॥
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy