SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ नन्द्रिका टीका - आचारानस्वरूपवर्णनम्. ६६७ , 1 वादानं प्रथमम् तस्य सर्वप्रवचनापेक्षया पूर्वमुक्तत्वात् । अस्य द्वौ श्रुतस्कन्धौ = अध्ययनसमूहौ, पञ्चविंशतिरध्ययनानिप्रथमे श्रुतस्कन्धे नव, द्वितीये पोडश, इति पञ्चविंशतिः । एषां नामानि एवं विज्ञेयानि शस्त्रपरिज्ञा १. लोकविजयः २, शीतो ष्णीयम् ३, सम्यक्त्वम् ४, आवन्ती ५, घुतं ६, विमोहः ७, महापरिज्ञा ८, उप धानश्रुतम् ९, इति प्रथम श्रुतस्कन्धे नवाध्ययनानि । पिण्डेपणा १, शय्यैणा २, ईपणा ३, भाषैषणा ४, वस्त्रेपणा ५, पात्रेपणा ६, अवग्रहमतिमा ७, सप्तसप्तैकिका - अस्यां स्थानसप्तैकक १ - नैषेधिकी सप्तैकक २ स्थण्डिल सप्तैकक ३-शब्दसप्तैकक ४ - रूपसमैकक ५ - परक्रिया सप्तैकका ६-न्योन्यक्रियासप्तै कके ७ - ति सप्ताकिया गया है। वैसे रचना की अपेक्षा तो बारहवां जो दृष्टिवाद अंग है वही प्रथम अंगमाना गया हैं, क्यों कि सर्वप्रवचन की अपेक्षा उसको पहिले कहा गया है । इस आचारांगमूत्र के दो श्रुतस्कंध -अध्ययन समृह हैं। प्रथम श्रुतस्कन्धमें नव अध्ययन तथा द्वितीय श्रुतस्कंध में सोलह अध्ययन, इस प्रकार दोनों श्रुतस्कंधोंमें पचीस अध्ययन हैं। प्रथम श्रुतस्कंध में लोकविजय २, कहे गये नौ अध्ययनों के नाम ये हैं- शस्त्रपरिज्ञा १, शीतोष्णीय ३, सम्यक्त्व ४, आवन्ती ५, द्युत ६, विमोह ७, महापरिज्ञा ८, तथा उपधानश्रुत ९ । दूसरे श्रुतस्कंध में कहे गये सोलह अध्ययनों के वस्त्रये नाम हैं - पिण्डेषणा १, शय्यैषणा २, ईर्येषणा ३, भाषैषणा ४, षणा ५, पाषणा ६, अवग्रह प्रतिमा ७, तथा सप्तसप्लैकिका १४, यथा स्थान सप्तैकक ८, नैषेधिकी- सप्तैकक ९ स्थण्डिल सप्तैकक १०, शब्द सप्तैकक ११, रूपसप्तैकक १२, परक्रिया सप्तक १३, अन्योन्या લઈને આને પ્રથમ અગ રૂપે પ્રગટ કરવામાં આવેલ છે. આમ તે રચનાની અપેક્ષાએ તેા ખારસુ જે દૃષ્ટિવાદ્ય અંગ છે એને જ પ્રથમ અંગ માનેલ છે, કારણ કે સર્વ પ્રવચનની અપેક્ષાએ તેને પહેલુ કહ્યુ છે. આ આચારાંગ સૂત્રના બે શ્રુત સ્કંધ-અધ્યયન સમૂડ છે. પહેલા શ્રુત સ્કંધમાં નવ અધ્યયન અને ખીજા શ્રુતસ્ક ંધમાં સાળ અધ્યય, આ રીતે બન્ને શ્રુતસ્ક ંધામાં મળીને પચીસ અધ્યયન છે. પહેલા શ્રુતસ્કંધમાં આ નવ અધ્યયના છે-(૧) શાસ્રપરિજ્ઞા (२) सो विनय, (3) शीतोष्णीय, (४) सभ्यद्दत्व, (4) भावन्ती, (६) श्रुत. (७) विभोड, (८) भडायरिज्ञा तथा, (८) उपधान श्रुत. जीन श्रुतस् धभां भावता सोण अध्ययनानां नाम आ अभाएँ] छे - (१) पिंडेपणा, (२) शपथ, (3) ४र्येषण, (४) लाषैषणा, (५) वस्त्रैषणा, (६) पात्रैषणा, (७) अवधड प्रतिभा, (८) यथा-स्थानस तै४४, (८) नैषधिडी, सात, (१०) स्थडिझ सप्तै, (११) शह सप्तै४४, (१२) ३पसरते::, (१३) परडिया सप्ते१४, (१४) अन्यो
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy