SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ बोनन्द्रिका टीका-अङ्गबाहयंश्रुत्तमैदाः "श्रेयो विषमुपभोक्तुं, क्षमं भवेत् क्रीडितुं हुताशेन । जो वैरिह संसारे, न तु प्रमादः क्षमः कर्तुम् ॥ १ ॥ अस्यामेव हि जातो, नरमुपहन्याद् विष हुताशो वा । आसेवितः प्रमादो, हन्याज्जन्मान्तरशतानि ॥२॥ यन्न प्रयान्ति पुरुषाः, स्वर्ग यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे ॥३॥ मद्य १, विषय २, कषाय ३, निद्रा ४ तथा विकथा ५, ये पांच प्रमाद हैं, और ये जीवको संसारमें गिराते है यही इनके सेवनका फल है। इस प्रमादका स्वरूप इस प्रकार कहा है " श्रेयो विषमुपभोक्तुं, क्षमं भवेत् क्रीडितुं हुताशेन । जीवैरिह संसारे, न तु प्रमादः क्षमः कर्तुम्" ॥१॥ विष खा लेना अच्छा है, अग्निके साथ क्रीडा करना ठीक है परन्तु मनुष्यों को इस संसारमें एक क्षणका भी प्रमाद करना उचित नहीं है।१। "अस्यामेव हि जातो, नरमुपहन्याद् विषं हुताशो वा। ___ आसेवितः प्रमादो, हन्याज्जन्मान्तर शतानि" ॥२॥ कारण खाया हुआ विष अथवा सेवित हुई अग्नि प्राणीको इसी पर्याय में जीवितसे विमुक्त कर देती है, परन्तु सेवित किया गया प्रमाद जन्म, जन्मान्तर तकमें भी इस जीवको मारता रहता है ॥२॥ (१) मध, (२) विषय, (3) पाय, निद्रा (४) तथा (५) विथ थे पांय પ્રમાદ છે, અને તે જીવને સંસારમાં પાડે છે એજ એમનાં સેવનનું ફળ છે. તે પ્રમાદનું સ્વરૂપ આ પ્રમાણે કહ્યું છે– “श्रेयो विषमुपभोक्तुं, क्षमं भवेत् क्रीडितुं हुताशेन। जीवैरिह संसारे, न तु प्रमादः क्षमः कर्तुम् " ॥१॥ ઝેર ખાવું સારું છે, અગ્નિની સાથે ખેલવું પણ સારું છે પરંતુ મનુષ્ય આ સંસારમાં એક ક્ષણનો પણ પ્રમાદ કરો તે યોગ્ય નથી. ૫/૧૫ "अस्यामेव हि जातो, नरमुपहन्याद् विषं हुताशोवा । आसेवितः प्रमादो, हन्याज्जन्मान्तर शतानि " ॥ २॥ કારણ કે ખાવામાં આવેલ ઝેર અથવા સેવવામાં આવેલ અગ્નિ પ્રાણીઓ એજ પર્યાયમાં જીવનથી વિમુક્ત કરી નાખે છે પણ સેવવામાં આવેલ પ્રમાદ જન્મ, જન્માક્તર સુધીમાં પણ આ જીવને મારતે રહે છે. # ૨
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy