SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ जानन्द्रिका टीका-अङ्गप्रविष्टाङ्गबाहयभुतमेदार छायाअथवा तत् समासतो द्विविधं प्रज्ञप्तम् । तद् यथा-अङ्गप्रविष्टम् , अङ्गबाह्यं च । अथ किं तद् अङ्गवाह्यम् ? । अङ्गवाह्यं द्विविधं प्रज्ञप्तम् । तद् यथाआवश्यकं च, आवश्यकव्यतिरिक्तं च। अथ किं तदावश्यकम् । आवश्यकं पइविधं प्रज्ञप्तम्-तद् यथा सामायिकं १, चतुर्विंशतिस्तवः २, वन्दनकं ३, प्रतिक्रमणं ४, कायोत्सर्गः ५, प्रत्याख्यानम् ६ । तदेतद् आवश्यकम् ॥ टीका-'अहवा०' इत्यादि । अथवा तत् श्रुतम् अहंदुपदेशानुसारि श्रुतमित्यर्थः समासतः-संक्षेपेण द्विविधं प्रज्ञप्तम् । तत् यथा-अङ्गप्रविष्टम् , अङ्गबाह्यं च । ननु पूर्वमेव चतुर्दशभेदकथनाधिकारे त्रयोदशचतुर्दशभेदरूपेण अङ्गमविष्टमनङ्गप्रविष्टमित्युपन्यस्तम् , तत् किमर्थमिह-" अहवा तं समासओ दुविहं पण्णत्तं " इत्याधुपन्यासेन तदेव पुनरुच्यते ? इति चेत् ? । उच्यते-इह सर्वे श्रुतभेदा अङ्गप्रविष्टानङ्गप्रविष्टरूपभेदद्वय एवान्तर्भवन्ति । "अहवा तं समासओ०" इत्यादि । अथवा-अर्हन्त भगवानके उपदेशका अनुसरण करनेवाला वह श्रुत संक्षेपसे दो प्रकारका भी कहा गया है, वे दो प्रकार ये हैं१ अंगप्रविगृ-२ अंगबाह्य ।। शंका-पहिले ही चौदह भेदों के कथनके अधिकारमें तेरह और चौदह भेदोंके रूपसे अंगप्रविष्ठ तथा अनंगप्रविष्ट ऐसा कह दिया गया है फिर यहां दुबारा "अहवा तं समासओ दुविहं पण्णत्तं " इस प्रकार के कथन की क्या आवश्यकता थी?। उत्तर-इस तरह जो यहां पर पुनः प्रगट करने में आया है उसका कारण यह है कि सूत्रकार यह कहना चाहते हैं कि जितने भी समस्त श्रुतके भेद हैं वे सब इन्हीं दो भेदों में अन्तर्भूत हो जाते हैं । तथा “ अहवा तं समास ओ०" त्याहि. અથવા–અહંત ભગવાનના ઉપદેશને અનુસારના તે શ્રુત સંક્ષિપ્તમાં આ प्रभारी ने प्रार्नु डेटा छ-(१)-41 प्रविष्ट, (२) २ माघ. શંકા--પહેલાં જ ચૌદ ભેદેનાં કથનનાં અધિકારમાં તેર અને ચૌદ ભેદના રૂપે અંગપ્રવિષ્ટ તથા અનંગપ્રવિષ્ટ એમ કહેવાઈ ગયું છે તે પછી मडी भी पार " अहवा तं समासओ दुविहं पण्णतं ॥ २मा प्रजानां यननी शी આવશ્યકતા હતી ? ઉત્તર--આ રીતે જે અહીં ફરીથી પ્રગટ કરવામાં આવેલ છે તેનું કારણ એ છે કે સૂત્રકાર એ કહેવા માગે છે કે જેટલા સમસ્ત શ્રતના ભેદ છે તે બધાને
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy