SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ नन्दीसो परिकल्पितमित्यर्थः। तद् यथा-तत्-मिथ्याश्रुतं, यथान्येन प्रकारेण भगवता कथितं तथा कथयामीत्यर्थः । भारतं १, रामायणम् २, भीमासुरोक्तं-भीमासुरेण रचितं शास्त्रम् ३, कौटिल्यकं-कौटिल्येन-चाणक्येन निर्मितम् अर्थशास्त्रम् ४, शकटभद्रिकाः ५, घोटकमुखघोटकमुखनामकं शास्त्रं ६, कार्पासिकं ७, नागमूमम् ८, कनकसप्ततिः ९, वैशेषिकंकणाददर्शनम् १०, बुद्धवचनं त्रिपिटकरूपं ११ त्रैराशिक-त्रैराशिकसम्प्रदायसम्बन्धी ग्रन्थविशेषः १२, कापिलकं सांख्यशास्त्रम् १३, लोकायतिकं चार्वाकदर्शनम् १४, पष्टितन्त्रं सांख्यशास्त्रग्रन्थविशेषः १५, माठरं-माठरनिमितं शास्त्रं पोडशतन्त्रस्थापको न्यायशास्त्रविशेषः १६, पुराणं १७, व्याकरणं १८, भागवतं १९, पातञ्जलं २०, पुष्यदैवतं २१, लेखः २२, गणितं२३, शकुनरुतम् २४, नाटकानि २५ इति । अथवा-अथ चेत्यर्थः । द्वासप्ततिः कलाः, चत्वारो वेदाः साङ्गोपाङ्गाः । एतानि भारतादीनि शास्त्राणि, यदा मिथ्यादृष्टेमिथ्यात्वेन परिगृहीतानि भवन्ति, तदा विपरीताभिनिवेशद्धिहेतुत्वान्मिथ्याश्रुतं जानना चाहिये । वे मिथ्याश्रुत ये हैं-भारत १, रामायण २, भीमासुर के द्वारा रचित शास्त्र, चाणक्य के द्वारा बनाया हुआ अर्थशास्त्र ४, शकट भद्रिका ५, घोटकमुख नामका शास्त्र ६, कासिक ७, नागसूक्ष्म ८, कनकसप्तति ९, वैशेषिकदर्शन १०, पिटकत्रय ११, त्रैराशिकसंप्रदाय संबंधी ग्रन्थविशेष १२, सांख्यशास्त्र १३, चार्वाक दर्शन १४, षष्ठितंत्र सांख्यों का ग्रन्थ विशेष १५, माठर-सोलह तत्वों की स्थापना करनेवाला न्यायशास्त्र का ग्रन्थविशेष १६, पुराण १७, व्याकरण १८, भागवत १९, पातञ्जल २०, पुष्पदैवत २१, लेख २२, गणित २३, शकुनस्त २४, एवं नाटक २६.1 तथा वहत्तर कलाएँ सांगोपाङ्ग चारोवेद । ये भारतादिकश्रुत जव मिथ्यादृष्टि जीवों द्वारा मिथ्यात्वपूर्वक परिगृहीत તથા અવાય અને ધારણારૂપ માન્યતાનું નામ મતિ છે. આ રીતે મતિ અને બુદ્ધિ વચ્ચે ભેટ સમજવાનું છે. એ મિથ્યાશ્રત આ પ્રમાણે છે-(૧) ભારત (२) रामायएy (3) भीमसुर द्वारा २थित शास्त्र (४) याणेश्ये मनावा मयशान, (५) ४८ मदिरा (6) बाट भु५ नामनु शर, (७) यसि, (८) नागसूक्ष्म. (6) न४ सH, (१०) वैशेषि दर्शन, (११) पिटत्रय, (१२) शशि संप्रदाय समधी अन्नविशेष, (१३) सांभ्यशास्त्र, (१४) यावाशन, (૧૫) પછિતંત્ર- સાંને ગ્રન્થવિશેષ, (૧૬) માઠર–સેળ તની સ્થાપના ४२ना२ न्यायशासन। अन्यविशेष, (१७) पुरुष, (१८) व्या४२९, (१८) माlवृत, (२०) पाdra, (२१) पुरूषवत, (२२) वेभ, (२३) गणित, (२४) २. નત અને (૨૫) નાટક તથા તેર કળાઓ સાંગોપાંગ ચારે વેદ. એ ભારતાદિક શ્રુત જ્યારે સિચ્ચાદષ્ટિ જી દ્વારા મિથ્યાત્વપૂર્વક પરિગ્રહીત કરાય છે,
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy