SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ કર૭ भानचन्द्रिका टीका-संक्षेपतो मतिज्ञानप्ररूपणम्. छाया-अवग्रह ईहाऽवायश्च, धारणा एवं भवन्ति चत्वारि । आभिनिवोधिकज्ञानस्य, भेदवस्तूनि समासेन ॥ १ ॥ अर्थानामवग्रहणे, अवग्रहस्तथा विचारणे ईहा । व्यवसायेऽवायः, धरणं पुनर्धारणां ब्रुवते ॥२॥ अवग्रह एक समयम् ईहाऽवायौ मुहूर्तमधं तु । कालमसंख्यं संख्यं, च धारणा भवति ज्ञातव्या ॥३॥ स्पृष्टं शणोति शब्द, रूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसं च स्पर्श च, बद्धस्पृष्टं व्यागृणीयात् ॥ ४॥ भाषासमश्रेणीतः, शब्दं यं शृणोति मिश्रितं शृणोति । विश्रेणिं पुनः शब्द, शृणोति नियमात् पाराधाते ॥५॥ ईहाऽपोहविमर्शाः, मार्गणा च गवेपणा । संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभिनिवोधिकम् ॥ ६ ॥ से तं आभिणिबोहियनाणपरोक्खं । से तं मइनाणं ॥सू०३६॥ तदेतत् आभिनिवोधिकज्ञानपरोक्षम् । तदेतन्मतिज्ञानम् ॥ सू० ३६॥ टीका-'उग्गह० ' इत्यादि । आभिनिवोधिकज्ञानस्य-मतिज्ञानस्य, समासेन=संक्षेपेण, भेदवस्तूनि=भेदाः प्रकारास्त एव वस्तूनि-पदार्थाः, एवम् , अने नैव क्रमेण चत्वारि भवन्ति, तद् यथा-अवग्रहः १, ईहा २, अवायः ३, धारणा ४ च। चकारः समुच्चयार्थकः । नन्वेवं क्रमः कथमवग्रहादीना ? मिति चेत्-उच्यतेयतोऽनवगृहीतस्येहा न भवति, अनीहितस्य चावायो न भवति, अनवगतस्य च मतिज्ञान के विषय में संग्रह गाथाएं इस प्रकार हैं-'उग्गह ईहा०' इत्यादि । गाथाओं का अर्थ-मतिज्ञान के संक्षेप से चार भेद हैं। वे इस प्रकार हैं-अवग्रह १, ईहा २, अवाय ३ और धारणा ४।इस प्रकार इनके क्रमका कारण है कि-जबतक पदार्थ का अवग्रह ज्ञान नहीं होता है तबतक उसकी ईहा नहीं होती है । ईहा के नहीं होने पर अवाय नहीं होता है भतिज्ञानना विषयमा म प्रमाणे सअ ॥यामा छ-" उग्गह ईहा०" ઈત્યાદિ ગાથાઓને અર્થ–મતિજ્ઞાનના સંક્ષેપથી ચાર ભેદ છે. એ આ પ્રકારે છે અવગ્રહ ૧, ઈહા ૨, અવાય ૩, અને ધારણા ૪. તેમના આ પ્રકારના કમનું કારણ એ છે કે-જ્યાં સુધી પદાર્થનું અવગ્રહજ્ઞાન થતું નથી ત્યાંસુધી તેની ઈહા થતી નથી. ઈહા ન થાય તે અવાય થતું નથી તથા અવાયજ્ઞાનના અભાવે ઘારણા
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy