SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ - भानचन्द्रिका टीका-मल्लकाष्टान्तेन ध्यानावग्रहप्ररूपणम् ___ नोइन्द्रियजनितावग्रहादीन् वर्णयति-' से जहानामए० ' इत्यादि । स यथानामकः कश्चित् पुरुषोऽव्यक्तं स्वप्नं पश्येत् । अव्यक्तं सकलविशेषरहितम् , अनिदेश्यमित्यर्थः । तेन स्वप्न इत्यवगृहीतम् , स्वप्नः परमार्थतया यद्यपि दृष्टः परन्तु विशेषरहितोऽनभिव्यक्तः सामान्यरूप एव ज्ञात इत्यर्थः । तमेवार्थमाह-'नो चेव जाणइ० ' इत्यादि । नो चैव जानाति-'को वा एष स्वप्नः' इति, स्वप्नोऽयमित्यपि न निश्चिनोतीत्यर्थः । अत एव पाह-'तओ ईहं पविसइ' इत्यादि । तत ईहां प्रविशतीत्यादि । एवं स्वममधिकृत्य जाग्रदवस्थायां नोइन्द्रियस्यार्थावग्रहादयोयोध्याः । इहापि व्यअनावग्रहो न व्याख्येयः, मनसोऽप्राप्यकारित्वात् । संप्रति मल्लकदृष्टान्तमुपसंहरन् प्राह-' से तं मल्लकदिदंतेणं ' इति । तदेतत् मल्लकदृष्टान्तेनाष्टाविंशतिविधस्याऽऽभिनिवोधकज्ञानस्य प्ररूपणं कृतमित्यर्थः। चाहिये। नोइन्द्रियजनित अर्थावग्रहके पहिले व्यञ्जनावग्रह नहीं होता है। यह बात बतलाई जा चुकी है, क्यों कि मन अप्राप्यकारी हैं । अब सूत्रकार मल्लकके दृष्टान्तका उपसंहार करते हुए कहते हैं कि मल्लकके दृष्टान्तसे अठाईस प्रकारके आभिनियोधिक ज्ञानकी यह प्ररूपणा की है। तात्पर्य इसका यह है कि यद आभिनिबोधिक ज्ञान पांच इन्द्रिय और छठे मनसे होता है। प्रत्येक इन्द्रियसे ज्ञात पदार्थ में अवग्रह, ईहा, अवाय और धारणा, ये सब होते हैं। इस तरह अर्थावग्रहकी अपेक्षा चोईस भेद होते हैं। तथा व्यञ्जनावग्रहकी अपेक्षा चार भेद और होते हैं । इस तरह आभिनिबोधिक ज्ञान अठाईस प्रकारका यह मल्लकके दृष्टान्नसे लेकर वर्णित हो चुका है। ઈન્દ્રિયજનિત અર્થાવગ્રહની પહેલાં વ્યંજનાવગ્રહ થતો નથી. આ વાત સમજાવી દેવામાં આવી છે, કારણ કે મન અપ્રાપ્યકારી છે. હવે સૂત્રકાર મલક (શકેરા)નાં દષ્ટાંતને ઉપસંહાર કરતા કહે છે કે મલકનાં દૃષ્ટાંતથી અઠ્ઠાવીસ પ્રકારના આભિનિબાધિક જ્ઞાનની આ પ્રરૂપણ કરી છે. તેનું તાત્પર્ય એ છે કે આ આભિનિબોધિકજ્ઞાન પાંચ ઈન્દ્રિય અને મનથી થાય છે. પ્રત્યેક ઈન્દ્રિયથી જ્ઞાત પદાર્થમાં અવગ્રહ, ઈહા, અવાય, અને ધારણ એ બધું થાય છે. આરીતે અર્થાવગ્રહની અપેક્ષાએ ચોવીસ ભેદપડે છે. તથા વ્યંજનાવગ્રહની અપેક્ષાએ બીજા ચારભેદપડે છે આરીતે અઠ્ઠાવીસ પ્રકારના આભિનિબધિજ્ઞાનની પ્રરૂપણા મલકનું દૃષ્ટાંત લઈને પૂર્ણ થઈ.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy