SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ न मानचन्द्रिका टीका-मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणम् उदकविन्दुर्यः खलु तं मल्लकं प्रवाहयिष्यति=शरावाद् बहिर्निर्गतो भविष्यतीत्यर्थः । एवमेव-उदकविन्दुभिरिव, निरन्तरं प्रक्षिप्यमाणैः प्रक्षिप्यमाणैरनन्तैः पुद्गलैः शब्दपतया परिणतयंदा तद् व्यञ्जनं श्रोत्ररूपमुपकरणेन्द्रियं पूरितं भवति, तदा-हुँ' इति करोति-अर्थावग्रहरूपेण ज्ञानेन तमर्थं गृह्णाति-नामजात्यादिकल्पनारहितमेव जानाति नत्वेवं जानाति ‘क एप शब्दः । १ इति-' कथंभूतोऽयं शब्दः, कस्य वाऽयं शब्द'-इत्यादि न जानाति । स्वरूपद्रव्यगुणक्रियाविशेषकल्पनारहितमनिर्देश्य सामान्यमात्रमसंख्येयसमयेषु चरमसमये जानाति । अर्थावग्रहस्य एकसामायिककखात् सामान्यमात्रग्रहणकारणत्वाच्च । अस्मात् प्राक् सर्वोऽपि व्यञ्जनावग्रह एव । तदेतत् मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणं कृतम् । इह हुंकारकरणं चार्थावग्रहजनितम् । ततः तदनन्तरम् , ईहां प्रविशति='किमिदं किमिद'-मिति विमर्शकरणे प्रत्तो भवति । ततः ईहानन्तरम् , जानाति-'अमुक एष शब्दः' इति, तदा क्षायोपशमविशेषोत्पत्तेरिति भावः। ततः तदा-ईदृशे ज्ञानपरिणामे जाते सति स पुरुषोऽवायं प्रविशति । ततः तदा-अवायकालेऽन्तर्मुहूर्तकालं यावत् स शब्द उपऐसी होती है जो उस शरावे को वहा देती है, अर्थात्-शरावे से जल बाहर निकलने लगता है। इसी तरह प्रक्षिप्यमाण-भरे जाने वाले अनंत पुद्गलों से जब वह श्रोत्रेन्द्रियरूप उपकरणेन्द्रिय भर जाती है तब वह सोया हुआ पुरुष हुँ' इस प्रकार के शब्द को करता है, अर्थात् अर्थावग्रहरूप ज्ञान से नामजात्यादि की कल्पना से रहित ही उस अर्थ को जानता है, पर वह यह नहीं जानता है कि यह शब्द क्या है ? इसके बाद जब वह ईहा ज्ञान में प्रविष्ट होता है तब जान जाता है कि 'यह अमुक शब्द है। बाद में विशेष निश्चय करने के लिये वह अवाय में प्रविष्ट होता है तब वह उससे परिचित हो जाता है। बाद में वह जब છે. કોઈ ટીપાં એવાં હોય છે કે જે તે શકરાને છલકાવી નાખે છે. એજ પ્રમાણે પ્રક્ષિપ્યમાણ–ભરાઈજનારાં અનંતપુદ્ગલથી જ્યારે તે શ્રોત્રેન્દ્રિયરૂપ ઉપકરણેન્દ્રિય ભરાઈ જાય છે ત્યારે તે સૂતેલો માણસ “હું” એ શબ્દ બોલીને, એટલે કે અર્થાવગ્રહરૂપ જ્ઞાનવડે નામ, જાતિ આદિની કલ્પનાથી રહિત જ તે અર્થને જાણે છે, પણ તે એ નથી જાણતા કે આ શબ્દ શો છે? ત્યારબાદ જ્યારે તે ઈહાજ્ઞાનમાં પ્રવિષ્ટ થાય છે ત્યારે જાણી જાય છે કે આ અમુક શબ્દ જ છે”. ત્યારબાદ વિશેષ નિર્ણય કરવાને માટે તે અવાયમાં પ્રવિષ્ટ થાય છે ત્યારે તે તેનાથી પરિચિત થઈ જાય છે. ત્યારબાદ તે જ્યારે ધારણાને
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy