SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३३३ मानयन्द्रिकाटीका-अवग्रहभेदाः। तथाहि-सर्वैरपि जीवैरावग्रहः स्पष्टरूपतया संवेद्यते । शीघ्रतरगमनादौ सकृत् त्वरयोपलब्धे वस्तुनि "मया किंचिद् दृष्टं, परं न परिभावितं सम्य-" गिति व्यवहारदर्शनात । अपि च अर्थावग्रहः सर्वेन्द्रियमनोभावी, व्यञ्जनावग्रहस्तु न तथा भवतीति प्राधान्यात् प्रथममर्थावग्रह उक्तः ।। २७ ॥ मू० ॥ अथ व्यञ्जनावग्रहादनन्तरमर्थावग्रहो भवतीत्यत उत्पत्तिक्रममाश्रित्य प्रथमं व्यअनावग्रहं वर्णयति___ मूलम-से किं तं वंजणुग्गहे ?। वंजणुग्गहे चउव्विहे पण्णत्ते। तं जहा-सोइंदियवंजणुग्गहे, घाणिंदियवंजणुग्गहे, जिभिदियवंजणुग्गहे, फासिंदिय वंजणुग्गहे, से तं वंजणुग्गहे ॥ सू०२८॥ __ छाया-अथ कः स व्यअनावग्रहः १ व्यञ्जनावग्राहश्चतुर्विधः प्रज्ञप्तः, तद् यथा -श्रोत्रेन्द्रिय व्यञ्जनावग्रहः, घ्राणेन्द्रियव्यञ्जनाऽवग्रहः, जिहेन्द्रियव्यञ्जनावग्रहः, स्पशेन्द्रियव्यञ्जनावग्रहः, स एष व्यञ्जनावग्रहः ॥ मू० २८॥ _____टीका-शिष्यः पृच्छति-'से किं तं वंजणुग्गहे ?' इति । अथ कः स व्यञ्जनावग्रहः, इति । उत्तरमाह-'वंजणुग्गहे-चउबिहे पण्णत्ते' इत्यादि व्यञ्जनावग्रहचतुर्विधः प्रज्ञप्तः, तद् यथा-श्रोत्रेन्द्रियव्यञ्जनावग्रहः, घ्राणेन्द्रियव्यञ्जनावग्रहः, जिलेन्द्रियव्यञ्जनावग्रहः, स्पर्शेन्द्रियव्यञ्जनावाहः, स एप व्यअनावग्रह इति । उत्तर-अर्थावग्रह अनुभवमें आता है, व्यञ्जनावग्रह नहीं, इसलिये सूत्रकारने ऐसा किया है। देखो जब हम शीघ्रातिशीघ्ररूपसे चलते फिरते हैं तो उस समय उपलब्ध वस्तुमें ऐसा भान होता है कि यह कुछ है' पर क्या है इसका स्पष्ट बोध नहीं होता। दूसरे - बात एक यह है कि अर्थावग्रह पांच इन्द्रियोंसे एवं मनसे होता है। व्यञ्जनावग्रह चक्षु और मनसे नहीं होता है। इस लिये व्यञ्जनावग्रहकी अपेक्षा अर्थावग्रहमें प्रधानता आती है, अतः प्रधान होनेसे सूत्रकारने अर्थावग्रह का पहिले उल्लेख किया है, और पीछे व्यञ्जनावग्रह का ॥ सू० २७ ।। ઉત્તર–અર્થાવગ્રહ અનુભવમાં આવે છે વ્યંજનાવગ્રહ નહીં, તેથી સરકારે એમ કર્યું છે. જેમ કે આપણે ઝડપીમાં ઝડપી રીતે ચાલતા હોઈએ ત્યારે ઉપલબ્ધ વસ્તુમાં એવું ભાન થાય છે કે “આ કઈક છે પણ શું છે તેનું સ્પષ્ટ ભાન થતું નથી. બીજી વાત એ છે કે અર્થાવગ્રહ પાંચ ઈન્દ્રિયો અને મનથી થાય છે. વ્યંજનાવગ્રહ આંખ અને મનથી થતો નથી. તે કારણે વ્યંજનાવગ્રહ કરતા અર્થાવગ્રહમાં પ્રધાનતા આવે છે. તેથી મુખ્ય હોવાથી સૂત્રકારે અર્થાવગન્ડને પહેલાં ઉલ્લેખ કર્યો છે, અને પાછળ વ્યાજનાવગ્ર / સૂર૭ ||
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy