SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ नन्दीस्त्रे कर्मजाया बुद्धेर्लक्षणमाहमूलम्-गाहा-उवओगदिट्ठसारा, कम्मपसंगपरिघोलणविसाला। साहुकारफलवई, कम्मसमुत्था हवइ बुद्धी॥१॥ गाया--उपयोग दृष्टसारा, कर्मप्रसङ्गपरिघोलनविशाला। साधुकार फलवती, कर्मसमुत्था भवति बुद्धिः ॥ १॥ ___टीका-'उवओगदिट्ठसारा' इत्यादि। उपयोगदृष्टसारा-उपयोगः विवक्षिते कर्मणि मनसोऽभिनिवेशः, तेन दृष्टः सारः तस्यैव कर्मणः परमार्थों यया, सा उपयोगदृष्टसारा-अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः। तथा कर्मप्रसङ्गपरिघोलनविशाला-कर्मणि प्रसङ्ग:-कर्मप्रसङ्गः, प्रसङ्गोऽभ्यासः, परिघोलन-विचारः, कर्मप्रसङ्गपरिघोलनाभ्यां विशाला-विस्तारमुपगता । तथा-साधुकृतं-मुष्ठुकृतमिति वि. द्वद्भिः कृता-प्रशंसा साधुकारः, तेन फलवती साधुकारपुरस्सरं ज्ञानादिलाभरूपं फलं यस्याः सेत्यर्थः । कर्मसमुत्था कमजा बुद्धिर्भवति ॥ १ ॥ शिष्यानुग्रहार्थमुदाहरणैः कर्मजायाः स्वरूपं वर्णयति मूलम्-हेरण्णिए १, करिसए २, कोलियं ३, डोवे ४, य मुत्ति ५, घय ६, पवए ७।तुन्नाए ८, वड्ढई ९, य, पूइय १०, घड११, चित्तकारे १२ य ॥२॥ ___ छाया-हैरण्यकः १ कर्षकः ३, डोवश्व (दर्वीकारश्च ). ४ मौक्तिक-घृतप्लवकाः ५-६-७। तुन्नागो ८, बर्द्धकिश्च ९, आपूपिकः १०, घट-चित्रकारौ च ११-१२ ॥२॥ ___टीका-' हेरण्णिए ' इत्यादि । अस्या अप्यर्थः द्वादशकथानकेभ्योऽवगन्तव्यः। तानि च कथानकानि टीकाऽन्ते द्रष्टव्यानि ॥ २॥ ____अब बारह उदाहरणों द्वारा सूत्रकार इसका स्वरूप प्रतिपादन करते हैं-'निमित्ते' इत्यादि । तथा-'सीया साडी' इत्यादि । इन दोनों गाथाओंके सत्ताईस दृष्टान्तोंका स्पष्टीकरण टीका के अन्तमें है ॥ २-३॥ હવે બાર ઉદાહરણે દ્વારા સૂત્રકાર તેનાં સ્વરૂપનું પ્રતિપાદન કરે છે– " निमित्ते" त्यादि. सीया साडी” त्याहि. આ બને ગાથાઓનાં સત્તાવીશ દષ્ટાનું સ્પષ્ટીકરણ ટીકાને અંતે આપ્યું છે. જે ગા. ૨ ૩
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy