SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ मानन्द्रिकाटीका-शानभेदाः। (स्त्रीमोक्षसमर्थनम् ) ૨૮૨ कार्य येन तत् पूर्व कारण-मित्यर्थः, मतिःपूर्व यस्य तद् मतिपूर्वम् , श्रुतं-श्रुतज्ञानं, तथाहि-श्रुतज्ञानं मत्या पूर्यते प्राप्यते पाल्यते वा । मतिज्ञानाभावे श्रुतज्ञानं विनश्यतीत्यर्थः । ' न मतिः श्रुतपूर्विका' इति । मतिः श्रुतपूर्विका नास्तीत्यर्थः, तस्मान्मतिश्रुतयोमहान् भेदः ॥१॥ ___ यच्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक , तत् तस्य कारणम् । यथा घटस्य मृत्पिण्डः । एवं मत्युत्कर्षापकर्षवशाच श्रुतस्योत्कर्षापकपौं, तस्मान्मतिज्ञानं श्रुतज्ञानस्य कारणम् । किञ्च-मत्या श्रुतं पाल्यतेऽवस्थितिं प्राप्यते, इति श्रुतस्य कारणं मतिः, यथा घटेस्य मृत्तिका । तथाहि-श्रुतेष्वपि बहुषु शास्त्रेषु यद्विपयकं स्मरणम् ऊहापोहादिना अधिकतरं भवति, तत् शास्त्रं स्फुटतरं प्रतिभाति, न त्वन्यत् । एतच्च स्वानुभवसिद्धं सर्वेषां प्राणिनाम् । ततो यथा घटो मृत्तिकाया अभावे न भवति, मृत्तिकायां तिष्ठन्त्याभवतिष्ठते इति मृत्तिका घटस्य कारणम् , एवं श्रुतस्यापि मतिः कारणम् । शब्द निष्यन्न हुआ है । मतिज्ञान है कारण जिसका ऐसा श्रुतज्ञान होता है, इस प्रकार "मतिपूर्व श्रुतम्" इस पदका अर्थ होता है। श्रुतज्ञान मतिज्ञान के द्वारा पूरा किया जाता है, अर्थात् प्राप्त किया जाता है, अथवा पाला जाता है। तात्पर्य यह है कि मतिज्ञान के अभावमें श्रुतज्ञान नष्ट हो जाता है। मतिज्ञान के अभावमें श्रुतज्ञान की उत्पत्ति नहीं होती है। जिस प्रकार यह नियम है उस प्रकार यह नियम नहीं है कि श्रुतज्ञानपूर्वक मतिज्ञान होता है, इसलिये मतिज्ञान और श्रुतज्ञान में बड़ा भारी अन्तर है ॥१॥ ___ श्रुतज्ञान को जो मतिज्ञानकारणवाला माना गया है उसका कारण यह है कि मतिज्ञान की उत्कर्षता से श्रुतज्ञानमें उत्कर्षता एवं अपकर्षता आती है। जैसे कारणभूत मृत्पिण्ड की उत्कर्षता एवं अपकर्षता से कार्यरूप घटमें उत्कर्षता एवं अपकर्षता आती है। इस कारण की अपेक्षा से ૌણાદિક વદ પ્રત્યય આવતા પૂર્વ શબ્દ બન્યો છે. જેનું કારણ મતિજ્ઞાન છે, એવું શ્રતજ્ઞાન, મતિજ્ઞાન દ્વારા પૂરું કરાય છે એટલે કે પ્રાપ્ત કરાય છે, અથવા પાલન કરાય છે. તેનું તાત્પર્ય એ છે કે મતિજ્ઞાનના અભાવે કૃતજ્ઞાન નાશ પામે છે. મતિજ્ઞાનના અભાવે શ્રુતજ્ઞાનની ઉત્પત્તિ થતી નથી. જે રીતે આ નિયમ છે તે રીતે એ નિયમ નથી કે કૃતજ્ઞાનપૂર્વક મતિજ્ઞાન હોય છે. તેથી મતિજ્ઞાન અને શ્રુતજ્ઞાન વચ્ચે ઘણે મેં તફાવત છે. ૧૫ શ્રતજ્ઞાનને જે મતિજ્ઞાનકારણવાળું માનેલું છે તેનું કારણ એ છે કે મતિજ્ઞાનની ઉત્કર્ષતા અને અપકર્ષતાથી શ્રુતજ્ઞાનમાં ઉત્કર્ષતા અને અપકર્ષતા આવે છે. જેવી રીતે કારણભૂત માટીના પિંડની ઉત્કર્ષતા અને અપકર્ષતાથી કાર્યરૂપ ઘડામાં ઉત્કર્ષતા અને અપકર્ષતા આવે છે તેવી રીતે મતિજ્ઞાનની
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy