SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ - मन्दीसूत्र • अयमर्थः-भगवतः केवलज्ञानोपब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगयतो वाग्योग एव भवति, न तु श्रुतम् , वाग्योगस्य भाषापर्याप्त्यादिनामकर्मोदयहेतुकत्वात् , श्रतस्य तु क्षायोपशमिकत्वादिति । स च वाग्योगः। शेषं श्रुतं भवतोत्यन्धयः । शेषम् अप्रधानं श्रुतं द्रव्यश्रुतमित्यर्थः । श्रोतृणां भावश्रुतकारणत्वात् तदङ्गत्वादप्रधानतया द्रव्यश्रुतमिति व्यवह्रियते, इति भावः ॥ - ____तदेतत् केवलज्ञानं वर्णितम् । तदेतत्-अवधिज्ञान-मनःपर्ययज्ञान-केवलज्ञानरूपं नोइन्द्रियप्रत्यक्षं वर्णितम् । तदेतत् प्रत्यक्षज्ञान-प्रत्यक्षात्मकं ज्ञानं वर्णितमित्यर्थः ॥ सू० २३ ॥ अथ परोक्षज्ञानं वय॑ते-से किं तं परोक्खनाणं० इत्यादि । तात्पर्य यहां केवलज्ञान से उपलब्ध अर्थों की अभिधायिका-कथन करनेवाली-भगवान् के द्वारा उच्चारित हुई उस शब्दराशि से है। वह शब्दसमूह भगवान् का वाग्योग होता है, श्रुतज्ञान नहीं। इस वाग्योग का कारण भाषापर्याप्ति आदि नामकर्म का उदय है। यह वाग्योग भावश्रुतरूप इसलिये नहीं माना जाता है कि भावश्रुत क्षायोपशमिक होता है । द्रव्यश्रुत का इसमें व्यवहार इसलिये किया जाता है कि यह श्रोताओं के भावश्रुत का कारण होता है, अतः भावश्रुत का कारण होने से इसमें द्रव्यश्रुतता है। यह केवलज्ञान का वर्णन हुवा । इस तरह यहां तक अवधिज्ञान, मनःपर्ययज्ञान और केवलज्ञान रूप नोइन्द्रिय प्रत्वक्ष का वर्णन हुवा। ये तीनों ज्ञान ही प्रत्यक्षज्ञान हैं। इसलिये प्रत्यक्ष ज्ञान का वर्णन हो चुका है ।। सू०२३॥ ___ अव परोक्षज्ञान का वर्णन किया जाता है-से किं तं परोक्खनाणं ? ' इत्यादि। અભિધાચિકા-કથન કરનારી–ભગવાન દ્વારા ઉચ્ચારવામાં આવેલ તે શબ્દરાશિ છે. તે શબ્દરાશિ ભગવાનને વાગ હોય છે, શ્રતજ્ઞાન નહીં. આ વાગ્યેગનું કારણ ભાષાપર્યાપ્ત આદિ નામ-કર્મને ઉદય છે. આ વાગ્યો. તે કારણે ભાવથુર નથી મનાતે કે ભાવકૃત લાપશમિક હોય છે. દ્રવ્યશ્રતને તેમાં વહેવાર તે કારણે કરાય છે કે તે શ્રોતાઓના ભાવકૃતનું કારણ હોય છે, તેથી ભાવની કારણ હોવાથી તેમાં દ્રવ્યતતા છે. આ કેવળજ્ઞાનનું વર્ણન થયું. આ રીત અહીં સુધી અવધિજ્ઞાન, મનઃપયજ્ઞાન, અને કેવળજ્ઞાન ને ઈન્દ્રિય પ્રત્યક્ષનું વર્ણન થયું. એ ત્રણેજ્ઞાન જ પ્રત્યક્ષજ્ઞાન છે. તેથી પ્રત્યક્ષ જ્ઞાનનું વર્ણન ५३ थयु ॥सू २३ ।। व पक्ष ज्ञाननु वर्णन ४२पामा माछ-"से किं तं परोक्खनाणं त्याl.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy