SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ २६६ नन्दीदने मूलम्-से किं तं परंपरसिद्धकेवलनाणं ?। परंपरसिद्धकेवलनाणं अणेगविहं पण्णत्तं । तं जहा-अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा, जाव दससमयसिद्धा। संखिज्जसमयसिद्धा, असंखिजसमयसिद्धा, अणंतसमयसिद्धा।सेतं परंपरसिद्धकेवलनाणं से तं सिद्धकेवलनाणा२१॥ छाया-अथ किं तत् परंपरसिद्धकेवलज्ञानम् ?। परंपरसिदकेवलज्ञानमनेकविध प्रज्ञप्तम् । तद् यथा-अप्रथमसमयसिद्धाः, द्विसमयसिद्धाः, त्रिसमयसिद्धाः, चतुःसमयसिद्धाः, यावद्दशसमयसिद्धाः। संख्येयसमयसिद्धाः। असंख्येयसमयसिद्धाः । अनन्तसमयसिद्धाः । तदेतत् परंपरसिद्धकेवलज्ञानम् । तदेतत् सिद्धकेवलज्ञानम् ॥२१॥ ____टीका-शिष्यः पृच्छति-' से किं तं परंपरसिद्धकेवलनाणं ' इति । अथ किं तत् परंपरसिद्धकेवलज्ञानम् ?, पूर्वनिर्दिष्टस्य परंपपरसिद्ध केवलज्ञानस्य किं स्वरूपमिति प्रश्नः । उत्तरमाह-'परंपरसिद्ध केवलनाणं अणेगविहं पण्णत्तं' इत्यादि। ___ उत्तर-यद्यपि इस तरह से इन सब का अन्तर्भाव हो जाता है फिर भी जो इनका पृथकू २ निर्देश किया है वह उत्तरोत्तर भेदों के समझाने के लिये ही किया है। तीर्थसिद्ध अतीर्थसिद्ध कहने मात्र से ही इन भेदों का ज्ञान नहीं हो सकता है, इसलिये अज्ञातभेदों के समझाने के लिये विशेषरूप से इन सब भेदों को पृथक् पृथक उपादान करके समझाया गया है। यह अनन्तरसिद्ध केवलज्ञान का वर्णन हुआ। __ अब परंपरसिद्धकेवलज्ञान का वर्णन किया जाता है-' से कि तं परंपरसिद्धकेवलनाणं०' ? इत्यादि । ઉત્તર–જે કે આ રીતે એ બધાને સમાવેશ થઈ જાય છે છતાં પણ તેમને જે અલગ અલગ નિર્દેશ કર્યો છે તે ઉત્તરોત્તર ભેદને સમજાવવા માટે જ કર્યો છે. તીર્થ સિદ્ધ કે અતીર્થસિદ્ધ કહેવા માત્રથી તે ભેદનું જ્ઞાન થઈ શકતું નથી, તેથી અજ્ઞાત ભેદને સમજાવવાને માટે વિશેષરૂપે એ બધા ભેદને અલગ અલગ ઉપાદાન કરીને સમજાવ્યા છે. આ અનન્તર સિદ્ધ કેવળજ્ઞાનનું વર્ણન થયુ. डवे ५२ ५२सिद्धवज्ञाननु वर्णन :शय छ-" से किं तं परंपरसिद्ध केवलनाण" छत्या.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy