SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ર૪૮ नन्दीस्त्रे न तावत् 'स्त्रीवेदः' इति शब्दश्रवणमात्रात् सोऽर्थों निश्चेतुं शक्यते, यद्यत्र स्त्री चासौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत् तदा स्त्रीशब्दस्यार्थान्तरे वृत्तिभवेत् । स च समानाधिकरणसमासः किं वाधकाभावेन कल्पनीयः ? किं वा समासान्तराऽसंभवेन ? । न तावद् बाधकाभावेन समानाधिकरणसमासः कल्पनीय इति वक्तुं युक्तम् । तत्र हि स्त्रीशब्दस्य पुरुषाभिलापात्मको भाव एवार्थों भवेत् , तत् किं स एव साक्षादर्थः ?, किं वा तदुपलक्षितं शरीरम् ? ।। षाभिलाषरूप भाववेद' यह अर्थ है, यह बात आप कैसे निश्चित करते हैं ? क्या 'स्त्रीवेद' इस शब्दके श्रवणमात्रसे ही, अथवा स्त्रीत्वके पल्यशलपृथक्त्वपर्यन्त अवस्थाके अभिधानसे ?। यदि प्रथमपक्ष अंगीकार करो सो ठीक नहीं है, कारण कि "स्त्रीवेद" इस शब्दके श्रवणमात्रसे भाववेदरूप स्त्री-अर्थ निश्चित नहीं होता है। हां यदि " स्त्री चासौ वेदः-स्त्रीवेदः" ऐसा समानाधिकरण समास होता तो स्त्री-शब्दकी अन्य अर्थमें वृत्ति हो सकती। यहां ऐसा समानाधिकरण समास बाधकाभावसे कल्पनीय हुआ है या अन्य समासके यहां अभावसे हुआ है । यदि कहो कि बाधकके अभावसे समानाधिकरण समास कल्पनीय हुआ है सो इस समासमें स्त्री शब्दका अर्थ पुरुषाभिलाषरूप भाववेद ही होगा सो यही अर्थ क्या इसका साक्षात् अर्थ होगा या इससे उपलक्षित 'शरीर' उसका अर्थ होगा। यदि कहो कि पुरुषा ભાવવેદ એ અર્થ છે, એ વાત આપ કેવી રીતે નકી કરે છે ? શું “સ્ત્રીવેદ” આ શબ્દના શ્રવણમાત્રથી જ અથવા સ્ત્રીત્વના પલ્પશતપૃથકત્વપર્યન્ત અવસ્થાનના અભિધાનથી ? જે પહેલે પક્ષ સ્વીકારો તે ઉચિત નથી, કારણ કે “વેદ” આ शना श्रवण मात्रथी माव३५ श्री अर्थ नीयता नथी. , “ स्त्री चासौ वेदः-स्त्रीवेदः " वो समानाधि४२१ समासात तो सी-शनी भी અર્થમાં વૃત્તિ હેઈ શકત. અહીં એવો સમાનાધિકરણ સમાસ બાધકના અભાવથી કલ્પનીય થયો છે કે અન્ય સમાસના અહીં અભાવથી થયો છે? જે એમ કહો કે બાધકના અભાવથી સમાનાધિકરણ સમાસ કલ્પનીય થયા છે તે આ સમાસમાં સ્ત્રી-શબ્દને અર્થ પુરુષાભિલાષરૂપ ભાવ વેદ જ હશે, તે એજ અર્થ શું તેને સાક્ષાત્ અર્થ થશે કે તેના વડે ઉપલક્ષિત શરીર તેને અર્થ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy