SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सामचन्द्रिकाटीका-शानभेदाः। २०१ अहवा-चरमसमय-अजोगिभवत्थकेवलनाणं च, अचरमसमय-अजोगिभवत्थकेवलनाणं च । से तं अजोगिभवत्थकेवलनाणं, से तं भवत्थकेवलनाणं ॥ सू० १९॥ छाया--अथ किं तद् अयोगिभवस्थकेवलज्ञानम् ?। अयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम्। तद् यथा-प्रथमसमयाऽयोगिभवस्थकेवलज्ञानं च, अप्रथमसमयाऽयोगिभवस्थकेवलज्ञानं च। अथवा -चरमसमयाऽयोगिभवस्थकेवलज्ञानं च, अचरमसमयाऽयोगिभवस्थकेवलज्ञानं च। तदेतदयोगिभवस्थकेवलज्ञानम् , तदेतद् भवस्थकेवलज्ञानम् ।। सू० १९ ॥ ____टोका-' से किं तं अजोगिभवत्थकेवलनाणं' इत्यादि । न योगी इत्ययोगी, शैलेश्यवस्थामुपगतः । स चासौ भवस्थश्च-अयोगिभवस्थः तस्य केवलज्ञानम् । अयोगिभवस्थकेवलज्ञानम् । शेषं सुगमम् ॥ १९ ॥ इस प्रकार सयोगि-भवस्थ-केवलज्ञान का स्वरूप बतलाया, अब अयोगि-भवस्थ-केवलज्ञान का स्वरूप कहते हैं-'से किंतं अजोगिभवत्थकेवलनाणं' इत्यादि। शैलेशी अवस्था को जो प्राप्त हो चुके हैं वे अयोगी हैं, अयोगी होकर भी जो भवस्थ हैं वे अयोगीभवस्थ हैं । इनका जो केवलज्ञान है वह अयोगि-भवस्थ-केवलज्ञान है। वह दो प्रकार का है, जैसे-प्रथमसमयअयोगि-भवस्थ-केवलज्ञान और अप्रथमसमय-अयोगिभवस्थ-केवलज्ञान । उनमें जिन भवस्थ आत्मा को शैलेशी अवस्था प्राप्त करने में एक समय हुवा हो, उनका केवलज्ञान प्रथमसमय-अयोगि-भवस्थ-केवलज्ञान कहलाता है, और जिनको शैलेशी अवस्था प्राप्त करने में द्वितीयादि समय આ પ્રમાણે સગર્ભવસ્થ-કેવળજ્ઞાનનું સ્વરૂપ બતાવ્યું, હવે અગિसवस्थ-वज्ञान २१३५ ४छ-"से किं तं अजोगि भवत्थ केवलनाण" त्याहि. શેલેશી અવસ્થાને જે પામી ગયાં છે તે અયોગી છે. અગી હોવા છતાં પણ જે ભવસ્થ છે તેઓ અગિ ભવસ્થ છે. તેમનું જે કેવળજ્ઞાન છે તે અગિ– सवस्थ-विज्ञान छे. ते मे प्रातु छ-(१) प्रथमसमय-मयोगि-सस्थકેવળજ્ઞાન અને (૨) અપ્રથમસમય-અગિર્ભવસ્થ-કેવળજ્ઞાન છે. તેમાં જે ભવસ્થ આત્માને શેલેશી અવસ્થા પ્રાપ્ત કરવામાં એક સમય લાગ્યું હોય, તેમનું કેવળજ્ઞાન પ્રથમસમય–અગિર્ભવસ્થ–કેવળજ્ઞાન કહેવાય છે. અને જેમને શેલેશી म० २६
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy