SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ मानवन्द्रिकाटीका-शानभेदाः। मलम्-से किं तं सजोगि-भवत्थ-केवलनाणं ?। सजोगिभवत्थ-केवलनाणं दुविहं पण्णत्तं । तंजहा-पढमसमयसजोगिभवत्थ-केवलनाणं च, अपढमसमयसजोगिभवत्थकेवलनाणं च। अहवा-चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च । से तं सजोगिभवत्थकेवलनाणं ॥ छाया--अथ किं तत् सयोगिभवस्थकेवलज्ञानम् ? । सयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम् । तद् यथा-प्रथमसमयसयोगिभवस्थकेवलज्ञानं च, अप्रथमसमयसयोगिभवस्थकेवलज्ञानं च । अथवा-चरमसमयसयोगिभवस्थकेवलज्ञानं च, अचरमसमयसयोगिभवस्थकेवलज्ञानं च । तदेतत् सयोगिभवस्थकेवलज्ञानम् ॥ टीका--शिष्यः पृच्छति-' से किं तं सजोगिभवत्थकेवलनाणं ?' इति । उत्तरमाह-'सजोगिभवत्थकेवलनाणं' इत्यादि । सयोगिभवस्थकेवलज्ञानम्. 'से किं तं सजोगि-भवत्थ-केवलनाणं' इत्यादि। प्रश्न-सयोगि-भवस्थ-केवलज्ञान का क्या स्वरूप है ? उत्तर-मन, वचन, और कायकी क्रिया का नाम योग है । यह योग जिसके होता है वह सयोगी कहलाता है । सयोगी होकर जो भवस्थ होता है वह सयागिभवस्थ है। उसका जो केवलज्ञान होता है उसका नाम सयोगिभवस्थकेवलज्ञान है । वह दो प्रकार का बतलाया गया है-एक प्रथमसमयसयोगि-भवस्थ केवलज्ञान और दूसरा अप्रथमसमय-सयोगि-भवस्थकेववज्ञान । जिस सयोगी भवस्थ आत्मा को केवलज्ञान उत्पन्न होने में एक समय हुआ हो उसका केवलज्ञान प्रथमसमय सयोगि-भवस्थ-केवल " से कि त सजोगि-भवत्थ-केवलनाण" त्यादि. प्रश्न-सयोजि-मस्थ-qणशाननु शु स्व३५ छ ? ઉત્તર–મન, વચન અને કાયાની ક્રિયાનું નામ ગ છે, આ યોગ જેને થાય છે તે સયોગી કહેવાય છે. સગી થઈને જે ભવસ્થ હોય છે તે સાગિભવસ્થ છે. તેનું જે કેવળજ્ઞાન હોય છે તેને સોગિ ભવસ્થ કેવળજ્ઞાન કહે છે. તે બે પ્રકારનું બતાવ્યું છે–(૧) પ્રથમસમય–સગિ–ભવસ્થ-કેવળજ્ઞાન અને (૨) અપ્રથમસમય સોગિ–ભવસ્થ-કેવળજ્ઞાન, જે સોગી ભવસ્થ આત્માને કેવળજ્ઞાન ઉત્પન્ન થવામાં એક સમય લાગ્યો હોય તેનું કેવળજ્ઞાન
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy