SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ शान्द्रिकाटीका - शानमैदाः । ઉદ્દ छाया - यदि गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते, किं कर्मभूमिजगर्भव्युत्क्रान्तिकमनुष्याणां 2, अकर्मभूमिज गर्भव्युत्क्रान्तिकमनुष्याणाम् ?, अन्तद्वीप जगर्भव्युत्क्रान्तिकमनुष्याणाम् ?, गौतम । कर्मभूमिजगर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते, नोअकर्मभूमिजगर्भन्युत्क्रान्तिकमनुष्याणाम् नो अन्तद्विपज - गर्भन्युत्क्रान्तिकमनुष्याणाम् ॥ टीका- ' जइ गन्भवक्कंतियमणुस्साणं ' इत्यादि । यदि गर्भव्युत्क्रान्तिकमनुष्याणां मनः पर्यवज्ञानमुत्पद्यते, तर्हि तत् किं कर्मभूमिज - गर्भव्युत्क्रान्तिक- मनुष्याणाम् ?, कृषिवाणिज्य तपः संयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयः, भरतपञ्चकैरव तपञ्चकमहाविदेहपञ्चकलक्षणाः पञ्चदश कर्मभूमयः, तत्र समुत्पन्नाः कर्मभूमिजाः, ये गर्भव्युत्क्रान्तिकाः - गर्भजाः मनुष्यास्तेषां मनः पर्यवज्ञानमुत्पद्यते किम् उत अकर्मभूमिजगर्भव्युत्क्रान्तिक मनुष्याणां कृष्यादिकर्मरहिताः कल्पपादपफलोपभोगप्रधान भूमयो हैमवतपञ्चकै - रण्यवतपञ्चक- हरिवर्षपश्ञ्चक - रम्यकवर्षपश्चक - देवकुरुपञ्चको - तरकुरुपञ्श्चक रूपात्रिंशत् अकर्मभूमयस्तत्र समुत्पन्ना अकर्मभू " 3 ' जइ गग्भवतियमणुस्साणं' इत्यादि । यदि गर्भव्युत्क्रान्तिक मनुष्यों को मन:पर्ययज्ञान उत्पन्न होता है तो वह क्या कर्मभूमि गर्भज मनुष्यों को उत्पन्न होता हैं, अथवा अकर्मभूमिर्भज मनुष्यों को उत्पन्न होता है या अन्तरदीपगर्भज मनुष्यों को उत्पन्न होता है । जिन भूमियों में कृषि, वाणिज्य, तपःसंयम आदि का अनुष्ठान प्रधानरूप से किया जाता है वे कर्मभूमियां हैं । ये कर्मभूमियां पांच भरत पांच ऐरवत और पांच महाविदेह के भेद से प्रन्द्रह बतलाई गई हैं । इनमें जो गर्भ से उत्पन्न होते हैं वे कर्मभूमिजगर्भव्युत्क्रान्तिक मनुष्य हैं। जिन भूमियों में पूर्वोक्त कृष्यादिकर्मानुष्ठान नहीं होता है किन्तु कल्पवृक्षों से ही जहां जीवों को भोग और उपभोग की सामग्री प्राप्त होती रहती है वे अकर्म भूमियां हैं, ये पांच हैमवत 66 'जइ गभवक्क' तियमणुस्साण " इत्यादि. જો ગભવ્યુત્ક્રાન્તિક મનુષ્યને મનઃપયજ્ઞાન ઉત્પન્ન થાય છે તે તે શું કર્મ ભૂમિગ જમનુષ્યોને ઉત્પન્ન થાય છે, અથવા અમ ભૂમિગ જમનુષ્યને ઉત્પન્ન થાય છે, કે અન્તરદ્વીપ ગજમનુષ્યાને ઉત્પન્ન થાય છે ? જે ભૂમિયામાં કૃષિ, વેપાર, તપઃસંયમ આદિત્તુ અનુષ્ઠાન મુખ્યત્વે કરાય છે તે કમ ભૂમિયા છે. તે કમ ભૂમિયા પાંચ ભરત, પાંચ ઐરાવત અને પાંચ મહિવદેહના ભેદથી પ ંદર બતાવેલ છે. તેઓમાં જે ગાઁથી ઉત્પન્ન થાય છે તે કર્મભૂમિજ-ગવ્યુત્ક્રાન્તિક મનુષ્ય છે. જે ભૂમિયામાં પૂર્વ કથિત કૃષિ વગેરે કર્માનુષ્ઠાન હાતા નથી પણુ કલ્પવૃક્ષ વડે જ જ્યાં જીવાને ભાગ અને ઉપલેાગની સામગ્રી મળતી રહે છે
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy