SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ नन्दीस १५४ द्रव्यभेदात् । क्षेत्रे इति - क्षेत्रविषयाः अंगुलाऽसंख्येयभागादिविशिष्टक्षेत्रभेदात् । काले इति कालविषयाः आवलिकाऽसंख्येयभागाद्युपलक्षितकालभेदात् । च-शब्दात् भावविपयाश्च वर्णाद्यनेकप्रकारत्वाद भावानामित्यर्थः ॥ १ ॥ एवमधिज्ञानमुक्तं, संप्रति ये नियतावधिकाः, ये चानियतावधिका भवन्ति तान् प्राह मूलम्-नेरइय-देव- तित्थंकरा य, ओहिस्सऽबाहिरा हुंति । पासंति सव्वओ खलु, सेसा देसेण पाति ॥२॥ सेतं ओहिनाणपच्चक्खं ॥ छाया -- नैरयिक- देव - तीर्थंकराच, अवधेरवाद्या भवन्ति । पश्यन्ति सर्वतः ः खलु, शेषा देशेन पश्यन्ति ॥ २ ॥ तदेतदवधिज्ञानप्रत्यक्षम् ॥ असंख्यातवें भाग आदि विशिष्ट क्षेत्र के भेद से क्षेत्र को विषय करनेवाला अवधिज्ञान क्षेत्र - अवधिज्ञान है । आवलिका के असंख्येयभाग आदि से उपलक्षित काल के भेद से काल को विषय करनेवाला अवधिज्ञान काल - अवधिज्ञान है । वर्ण आदि की अपेक्षा अनेक २ प्रकार के होने से भावों को - पर्यायों को विषय करनेवाला अवधिज्ञान भावअवधिज्ञान है ॥ १ ॥ इस प्रकार अवधिज्ञान का वर्णन करके अब सूत्रकार नियत अवfrवालों का और अनियत अवधिवालों का वर्णन करते हैं- 'नेरइयदेव- तिस्थंकरा' इत्यादि । દ્રવ્ય અવધિજ્ઞાન છે. 'ગુલના અસ`ખ્યાતમાં ભાગ આદિ વિશિષ્ટ ક્ષેત્રના ભેદ્યથી ક્ષેત્રને વિષય કરનારૂ અવધિજ્ઞાન ક્ષેત્ર અવધિજ્ઞાન છે. આવલિકાના અસ જ્યેય ભાગ આદિથી ઉપલક્ષિત કાળના ભેદથી કાળને વિષય કરનારૂં અવધિજ્ઞાન કાળ અવધિજ્ઞાન છે. વણુ આદિની અપેક્ષાએ અનેક અનેક પ્રકારનું હોવાથી ભાવાને—પર્યાચેાને વિષય કરનારૂ અધિજ્ઞાન ભાવ અધિજ્ઞાન છે ! ૧ | આ પ્રમાણે અવધિજ્ઞાનનું વર્ણન કરીને હવે સૂત્રકાર નિયત અવધિવાળાનું भने अनियत अवधिषाजानुं वानरे छे–“नेर इय देव तित्थकरा " इत्यादि
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy