SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ भानचन्द्रिकाटीका-शानभेदाः। संहत्य चाघसमये, स ह्यायाम करोति च प्रतरम् । संख्यातीतारव्यांगुल-विभागवाहल्यमानं तु ॥ २ ॥ स्वतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमापि द्वितीयसमये, संहृत्य करोत्यसौ सचिम् ॥३॥ संख्यातीताङ्गुल-वि,-भागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदीर्घा, तृतीयसमये तु संहत्य ॥ ४ ॥ उत्पद्यते च पनकः, स्वदेह देशे स सूक्ष्मपरिमाणः । समयत्रयेण तस्याऽवगाहना यावती भवति ॥५॥ तावञ्जघन्यमवधे-रालम्बनवस्तुभाजन क्षेत्रम् । इदमित्थमेव मुनिगण-सुसम्प्रदायात् समवसेयम् ॥६॥ संहृत्य चाद्यसमये, सहायामं करोति च प्रतरम् । संख्यातीताख्याइगुलविभागबाहल्यमानं तु ॥२॥ स्वतनुपृथुत्वमानं, दीर्घत्वेनापि जीवसामर्थ्यात्। तमपि द्वितीयसमये, संहृत्य करोत्यसौ सचिम् ॥३॥ संख्यातीताइग़लविभाग विष्कम्भमान निर्दिष्टाम्। निजतनुपृथुत्वदीर्घा, तृतीयसमये तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिमाणः। समयत्रयेण तस्यावगाहना यावती भवति ॥५॥ ताबज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्यमेवमुनिगण सुसंप्रदायात्समवसेयम्" ॥६॥ इन श्लोकों का भाव ऊपर प्रमाण ही है। संहत्य चाद्यसमये, स हायामं करोति च प्रतरम् । संख्यातीताख्यागुलविभागबाहल्यमानं तु ॥ २ ॥ स्वतनुपृथुत्वमानं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम् ॥३॥ संख्यातीतागुलविभागविष्कंभमाननिर्दिष्टाम् । निजतनु पृथत्व दीर्घा, तृतीयसमये तु संहृत्य ॥४॥ उत्पद्यते च पनकः, स्वदेहदेशे स सूक्ष्मपरिमाणः। समयत्रयेण तरयावगाहना यावती भवति ॥ ५ ॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगण, सुसंप्रदायात्समवसेयम् ॥६॥ એ શ્લોકને ભાવ ઉપર પ્રમાણે જ છે.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy