SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ नन्दीस्त्र एवमन्तगतस्यावधिज्ञानस्य स्वरूपं विज्ञाय शिष्यः पृच्छति-' से किं तं मज्झगयं' इति । अथ किं तन्मध्यगतम् १ इति । यदवधिज्ञानं मध्यगतमिति नाम्ना पूर्व निर्दिष्टं तस्य किं स्वरूपमित्यर्थः ? । उत्तरमाह-'मज्झगयं से जहानामए' इत्यादि । 'मज्झगयं' इति। मध्यगतं कथयामीत्यर्थः । स यथानामकः विवक्षितः कश्चित् पुरुषः उल्कां वा चटुलिकां वा अलातं वा मणि वा प्रदीपं वा ज्योतिर्वा प्रकाशकारकं वस्तु मस्तके कृत्वा-शिरसि निधाय, समुद्वहन्धारय गच्छति, तद्वत् । तदेतन्मध्यगतम्-तत्-पूर्वनिर्दिष्टम्, मध्यगतं-मध्यगतनामकम्, एतत्-अवधिज्ञानमिति । अयं भावः-यथा कश्चित् पुरुषो गच्छन् मस्तकस्थेनोल्कादिना सर्वत्र तत्प्रकाशितमर्थं पश्यति, एवमात्मा यस्मादवधिज्ञानात् तत्प्रद्योतितं चतसृषु दिक्ष्ववस्थितं वस्तु पश्यति, तन्मध्यगतमिति। पुनरपि शिष्यः पृच्छति-'अंतगयस्स मज्झगयस्स य को पइविसेसो?' इति । फिर शिष्य पूछता है-"से कि तं मज्झगयं" इति। उत्तर-"से जहानामए" इत्यादि। जैसे कोई पुरुष उल्का को अथवा चटुलिका से लेकर ज्योतिपर्यन्त के प्रकाशात्मक पदार्थ को मस्तक ऊपर धर कर मार्ग में चलता है वह मध्यगत अवधिज्ञान है। अर्थात् उल्कादिक प्रकाशात्मक पदार्थो को अपने मस्तक ऊपर धरकर चलनेवाला पुरुष जिस प्रकार सर्वत्र फैले हुए प्रकाशगत पदार्थों को देखना चलता है उसी प्रकार जिस अवधिज्ञान के द्वारा जीव चारों दिशाओं के प्रकाशित पदार्थों को देखता है वह मध्यगत अवधिज्ञान है । शिष्य पूछता है'अंतगयस्स य' इत्यादि। अन्तगत अवधिज्ञानमें और मध्यगत अवं. विज्ञानमें क्या अन्तर है ? अभिप्राय यह है कि अंतगत अवधिज्ञान के शथी शिष्य पूछे छे-“से कि त मज्झगय” इति । उत्तर:-" से जहानामए" त्याहि. જેમ કેઈ પુરુષ ઉલ્કાને અથવા “ચલિકાથી લઈને અતિ સુધીને પ્રકાશિત પદાર્થને માથે ધરીને માર્ગમાં ચાલે છે એજ પ્રકારનું આ મધ્યગત અવધિજ્ઞાન છે. એટલે કે ઉલ્કાદિકથી પ્રકાશિત પદાર્થોને પિતાના માથા ઉપર ધરીને ચાલનાર પુરુષ જે રીતે સર્વત્ર ફેલાયેલા પ્રકાશમાં આવતા પદાર્થોને જેતે જેતો ચાલે છે એજ રીતે જે અવધિજ્ઞાન વડે જીવ ચારે દિશાઓના પ્રકાશિત પદાર્થોને જુવે છે તે “મધ્યગત અવધિજ્ઞાન છે.” शिष्य पूछे छ-'अंतगयस्स य' त्यादि. सन्तत भवधिज्ञानमा मने મધ્યગત અવધિજ્ઞાનમાં શું ભેદ છે ? ભાવાર્થ એ છે કે અંતગત અવધિજ્ઞાનના
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy