SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ · · नन्दीस्त्रे पुरुषः उल्कादिकं प्रकाशं हस्तादिना गृहीत्वाऽग्रेऽग्रे नयन् यथा गच्छति तद्वत् । एतावता अंशेन दृष्टान्त उक्त । अयं भावः स हि गच्छन् उल्कादिभ्यः सकाशात् पुरत एव पश्यति, नान्यत्र, एवमग्रगामिप्रकाशतुल्याद् यस्मादवधिज्ञानादेप पुरत एव पश्यति, नान्यत्र तत् पुरतोऽन्तगतमित्युच्यते । एवं सर्वत्र दृष्टान्तो योजनीयः। शिष्यः पृच्छति-से किं तं मग्गओअंतगयं' इति । अथ किं तन्मार्गतोऽन्तगतम् १, मार्गतो यदन्तगतं भवति, तस्य किं स्वरूपमिति प्रश्नः। उत्तरमाह-'मग्गओ. अंतगयं से जहा नामए' इत्यादि। मार्गतोऽन्तगतं स यथानामकः कश्चित् पुरुषः, उल्कां वा चटुलिका वा अलातं वा मणि वा प्रदीपं वा ज्योतिर्वा मागतः पृष्ठतः कृत्वाऽनुकर्षन् २=पश्चाद्भागे प्रकाशं नयन्२ गच्छति, तद्वत् । तदेतन्मार्गतोऽन्तगतम् । अयं भावः-यस्मादवधिज्ञानादात्मा पृष्ठभागवतिनं क्षेत्रं पश्यति तत् पृष्ठगाम्यवधिज्ञानं मार्गतोऽन्तगतमित्युच्यते । अवधिज्ञान है। अर्थात्-जैसे कोई पुरुष रात्रि के समय उल्कादिक प्रकाशको हाथ में लेकर उन्हें आगे करके चलता है और उनसे प्रकाशित आगेके मार्गकी ओर ही देखता है अन्यत्र नहीं, उसी प्रकार अग्रगामी प्रकाश के समान जिस अवधिज्ञान से आगे की ओर ही अवधिज्ञानी देखता है अन्यत्र नहीं, वह पुरतोऽन्तगत अवधिज्ञान है १ । अब शिष्य पूछता है-मार्गतोऽन्तगत अवधिज्ञान का क्या स्वरूप है ? । उत्तरमें आचार्य कहते हैं-"मग्गओअंतगयं से जहानामए" इत्यादि । जैसे कोई व्यक्ति उल्का को, चटुलिका को, अलातको, मणिको, प्रदीपको, ज्योतिको पीछे कर के चलता है, यह मार्गतोऽन्तगत अवधिज्ञान है। अर्थात्-जिस प्रकार पीठ के पीछे प्रकाशको कर के चलने वाला व्यक्ति पीछे के पदार्थोंको અવધિજ્ઞાન છે. એટલે કે રાત્રે જેમ કોઈ પુરૂષ ઉકાદિક પ્રકાશને હાથમાં લઈને તેને આગળ ધરીને ચાલે છે અને તેમનાથી પ્રકાશિત થયેલા આગળના માર્ગના તરફ જ દેખે છે, બીજે નહીં, એજ પ્રમાણે આગળ જતા પ્રકાશની જેમ જે अवधिज्ञानथी भागबना त२५२१ अवधिज्ञान से छे भी नही, ते पुरतोऽन्तगत अवधिज्ञान छ १।। quी शिष्य पूछे छे–'मार्गतोऽन्तगत ' मवधिज्ञाननु शुस्व३५ छ १ मायाय नाम मा छ-" मग्गओअंतगय से जहा नामए । त्याहि. भोई व्यति ઉલકાને, ચટ્ટલિકાને, અલાતને, મણીને, દીવાને, કે તિને પાછળ રાખીને याले छे ते 'मातोन्तगत' अधिज्ञान छ, सटश पाउनी ७ પ્રકાશ કરીને ચાલનારી વ્યક્તિ પાછળનાં પદાર્થોને દેખે છે, એ જ રીતે એ અવધિ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy