SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे अथ स्पर्धक भेदप्ररूपणाप्रकृतीनामौदयिको भावो द्विधा भवति, तद् यथा-शुद्धः, क्षयोपशमानुविद्धश्च । एतत्स्पष्टपतिपत्तये स्पर्धकभेदप्ररूपणा वाच्या, अतस्तावत् स्पर्धकभेदमरूपणा क्रियते । उक्तञ्च चउतिठाण-रसाई, सव्वघाईणि होति फड्डाई। दुहाणयाणि मीसाणि, देसघाईणि सेसाणि ॥ १॥ छाया--चतुस्विस्थानरसानि, सर्वघातीनि भवन्ति स्पर्धकानि । द्विस्थानकानि मिश्राणि, देशघातीनि शेपाणि ॥ १ ॥ ___ अन्वयः--(यानि) चतुस्विस्थानरसानि द्विस्थानकानि स्पर्धकानि (सन्ति) तानि ( सर्वघातिपकृतीनां) सर्वघातीनि भवन्ति । (देशघातिप्रकृतीनां तु) मिश्राणि भवन्ति । शेषाणि देशघातीनि भवन्ति । ___ व्याख्या--स्पर्धकानिरसस्पर्धशानि चतुर्धा भवन्ति । तद् यथा-एकस्थानकानि द्विस्थानकानि, त्रिस्थानकानि, चतुःस्थानकानि च । ॥ स्पर्धकभेदनरूपणा ॥ प्रकृतियों का औदयिक भाव दो प्रकार का होता है-(१) शुद्ध, (२) क्षयोपशमानुविद्ध । इस बात को स्पष्टरूप से समझाने के लिये अब स्पर्धकों के भेद की प्ररूपणा की जाती है। वह इस प्रकार है " चउतिहाणरसाई, सधघाईणि होति फड्डाई । दुट्ठाणयाणि मीसाणि देसघाईणि सेसाणि ॥१॥"इस गाथा का अर्थ इस प्रकार है-रसस्पर्धक चार प्रकार के होते है-१एकस्थानक, २ द्विस्थानक, ३ त्रिस्थानक, ४ चतुः स्थानक। शुभ સ્પર્ધકેભેદપ્રપણું– प्रतियाना मौयि भाव मे प्रा२नो डाय छ-(१) शुद्ध, (२) क्षयोपशमाસુવિધે. આ વાતને સ્પષ્ટરૂપે સમજાવાને માટે હવે સ્પર્ધકેના ભેદની પ્રરૂપણા કરવામાં આવે છે. તે આ પ્રમાણે છે – ___"चउतिठ्ठाणरसाई, सव्वघाईणि होति फड्डाई। दुवाणयाणि मीसाणि देस घाईणि सेसाणि ॥१॥" .. मा थान! अर्थ ा प्रमाणे छ-२४२५४ यार ४ान डाय छे. (१) सस्थान, (२) द्विस्थान, (3) त्रिस्थान, (४) यतु:स्थान. शुभ प्रकृतियानो
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy