SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ नदीसूत्रे तथाहि केवलावरणद्विकम्-केवलज्ञानावरणीयम् १, केवलदर्शनावरणीयम् २ । निद्रापञ्चकम्-निद्रा १, निद्रा-निद्रा २, प्रचला ३, प्रचला-प्रचला ४, स्त्यानद्धिः ५। द्वादश कषायाः-क्रोधमानमायालोभानां चतुणी प्रत्येकमनन्तानुवन्ध्य१, प्रत्याख्यानवरण२-प्रत्याख्यानावरण३-नामत्रयेण द्वादशविधत्वम् । तथा-मिथ्यात्वमोहनीयं चेति २० । एता विशतिः प्रकृतयः-सर्वमपि स्वाऽऽवार्यगुणं घातयन्तीत्येवंशीलाः सर्वघातिन्य उच्यन्ते । सर्वघातिप्रकृतीनां सर्वघातीन्येव रसस्पर्धकानि भवन्ति । ____ अथ देशघातिन्यः प्रकृतय उच्यन्ते-देशघातिरसस्पर्धकयुक्ताः प्रकृतयो मतिज्ञानावरणादिरूपाः पञ्चविंशतिसंख्यका देशघातिन्यो व्यवहियन्ते, तथाहि-ज्ञानावरणीयचतुष्टयम्-मतिज्ञानावरणीयम् १, श्रुतज्ञानावरणीयम् २, अवधिज्ञानावरणीयम् ३, मनःपर्ययज्ञानावरणीयम् ४ । दर्शनावरणीयत्रिकम् चक्षुर्दर्शनावरणीयम् १, दर्शनावरणीय २, निद्रा ३, निद्रानिद्रा ४, प्रचला ५, प्रचलाप्रचला ६, स्त्यानद्धि ७, अनंतानुबंधी ८,क्रोध-मान ९,माया १०,लोभ ११, अप्रत्याख्यानावरण-क्रोध १२, मान १३, माया १४, लोभ १५, प्रत्याख्यानावरणक्रोध १६, मान १७, माया १८, लोभ १९, तथा मिथ्यात्वमोहनीय २० । ये सर्वघातिप्रकृतियां इस लिये कही जाती हैं कि ये अपने द्वारा आवार्य ज्ञानादिक गुणों का सर्वरूप से घात करती हैं। इनके रसस्पर्धक भी सर्वघातिरूप ही हुआ करते हैं। देशघाति प्रकृतियां २५ पच्चीस होती हैं। इनके रसस्पर्धक देशघानी हुआ करते हैं। मतिज्ञानावरणीय १, श्रुतज्ञानावरणीय २, अवधिज्ञानावरणीय ३, मनःपर्ययज्ञानावरणीय ४, चक्षुर्दर्शनावरणीय ५, अचक्षु (१) ठेवणज्ञानावरणीय, (२) वर्शनावरणीय, (3) निद्रा (४) निद्रानिद्रा (५) प्रयदा, (6) प्रयाप्रया, (७) स्त्यानद्धि, मन तानु-मधी-(८) अध, (6) भान, (१०) माया, (११) सोन, अप्रत्याध्यानाव२६-(१२)ोध, (१३) मान, (१४) भाया, (१५) सोम, प्रत्याभ्याना१२९]-(१६)ोध, (१७) मान, (१८) भाया, (१८) सोम, तथा (२०) भिथ्यात्वमाडनीय. तेया सर्वधाती प्रतिया मेटदा भाट કહેવાય છે કે તેઓ પોતાના વડે આવાય જ્ઞાનાદિક ગુણોના સર્વરૂપથી ઘાત કરે છે. તેમના રસસ્પર્ધક પણ સર્વઘાતિરૂપ જ થયા કરે છે. દેશઘાતી પ્રકૃતિ પચ્ચીશ હોય છે તેમના રસસ્પર્ધક દેશઘાતી થયા ४२ छ.-(१) भतिज्ञानावरणीय, (२) श्रुतज्ञानावणीय, (3) अवधिज्ञानाव२पीय, (४) मनःपर्ययज्ञाना२णीय, (५) यक्षुशना१२९य, (६) मन्याशना
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy