SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ४८ मन्दीसरे मूलम्-से कि तं खाओवसमियं ? । खाओवसमियं दुण्हं । तं जहा-मणुस्साण य, पंचेंदियतिरिक्खजोणियाण य । को हेऊ खाओपसमियं ?। खाओवसमियं तयावराणज्जाणं कम्माणं उदिण्णाणं खएणं, अणुदिण्णाणं उवसमेणं ओहिनाणं समुप्पज्जइ ॥ सू० ८॥ छाया--अथ किं तत् क्षायोपशमिकम् ? । क्षायोपशमिकं द्वयोः । तद् यथा -मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिकानां च । को हेतुः क्षायोपशमिक ?, क्षायोपश मिकं तदावरणीयानां कर्मणाम् उदीर्णानां क्षयेण, अनुदीर्णानामुपशमेन, अबविज्ञानं समुत्पद्यते ॥ मू० ८॥ टीका-'अथ किं तत् क्षायोपशमिकम्' इति । भायोपशमिकस्यावधिज्ञानस्य किं स्वरूप ? मिति । उत्तरमाइ-'खाओवसमियं दुण्हं' इत्यादि । क्षायोपशमिकं-क्षयोपशमनिमित्तकं द्वयोः जीवसमूहयोः । कयोर्द्वयोः ? इति जिज्ञासायामाह-'तं जहा' इत्यादि । तद् यथा-मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिकानां च । क्षायोपशमिकमवधिज्ञानं मनुष्याणां पञ्चेन्द्रियतिरश्वां चेत्युभयेषां भवतीत्यर्थः । पुनरपि शिष्यः पृच्छति--' को हेऊ' इत्यादि । को हेतुः क्षायोपशमिकम् ! इति । अवधिज्ञानं क्षायोपशमिकं भवतीत्यत्र किं कारणमिति प्रश्नः। उत्तरमाहहोता है, किन्तु वहांके भवनिमित्तक ही होता है, अतः इस अपेक्षा वह भवप्रत्ययिक कहा जाता है। सू०७॥ 'से कि तं खाओवसमियं' इत्यादि। शिष्य पूछता है-क्षायोपशमिक अवधिज्ञान का क्या स्वरूप है ? गुरु कहते हैं-क्षायोपशमिक अवधिज्ञान मनुष्यों के तथा पंचेन्द्रियतिर्यञ्च जीवों के होता है। प्रश्न-क्षायोपशमिक अवधिज्ञान का क्या स्वरूप है ? ક્ષપશમનિમિત્તક હોતું નથી, પણ ત્યાંના ભવનિમિત્તક જ થાય છે, તેથી એ અપેક્ષાએ તે ભવપ્રત્યયિક કહેવાય છે. એ સૂ છો “से कि तं खाओवसमिय" त्याहि, શિષ્ય પૂછે છે-“ક્ષાપશમિક અવધિજ્ઞાનનું શું સ્વરૂપ છે? ગુરુ કહે છે – ક્ષાપથમિક અવધિજ્ઞાન મનુષ્ય તથા પચેન્દ્રિયતિર્યંચ અને થાય છે. પ્રશ્ન-ક્ષાપશમિક અવધિજ્ઞાનનું શું સ્વરૂપ છે? ઉત્તર-અવધિજ્ઞાનને
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy