SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ . नन्दीसूत्रे ___ यद्वा-क्षयेण=उदयप्राप्तकर्मणो विनाशेन सहितः क्षयसहितः, उपशमः-उदयनिरोधः, क्षयसहितश्चासावुपशमः क्षयोपशमः । इह मध्यमपदलोपी समासः शाकपार्थिवादिवत् । यद्वा-विवक्षितज्ञानादिगुण विघातकस्य कमण उदयप्राप्तस्य क्षयः= सर्वथाऽपगमः, अनुदीर्णस्य तु तस्यैव उपशमः विपाकत उदयाभावः । क्षयोपलक्षित उपशमः क्षयोपशमः । क्षयोपशमे भवं क्षायोपशमिकम् ।। सू०६ ॥ ___ मूलम्-से कि तं भवपच्चइयं ?, भवपच्चइयं दुण्हं, तं जहा-देवाण य, नेरइयाण य ॥ सू०७॥ छाया---अथ किं तद् भवप्रत्ययिकम् ? । भवप्रत्ययिक द्वयोः, तद् यथादेवानां च नैरयिकाणां च ॥ मू०७ ॥ ‘से किं तं भवपच्चइयं ' इत्यादि । टीका-शिष्यः पृच्छति-अथ किं तद् भवप्रत्ययिकम् ?-पूर्वनिर्दिष्टस्य भवप्रत्ययिकस्य किं स्वरूपमिति । उत्तरमाह-' भवपच्चइयं दुण्डं ' इत्यादि । भवप्रत्यउदय का निरोध उपशम है। क्षयसहितउपशममें मध्यमपदलोपी समास हुआ है, जैसे शाकपार्थिवमें होता है । अथवा-विवक्षित ज्ञानादिक गुण के विघातक कर्म का कि जो उद्यागत है सर्वथा विनाश होना, एवं उसी का जो जितना अनुदीर्ण-उद्यमें प्राप्त नहीं हुआ है उसका उपशम होना-विपाक की अपेक्षा उद्य का अभाव होना इसका नाम क्षयोपशम है। इस क्षयोपशम के होने पर जो अवधिज्ञान होता है वह क्षायोपशमिक अवधिज्ञान है ।।सू०६॥ ‘से कि तं भवपच्चइयं' इत्यादि। शिष्य पूछता है-हे गुरुमहाराज ! भवप्रत्ययिक अवधिज्ञान का क्या स्वरूप है ? उत्तरमें गुरुमहाराज कहते हैं कि-यह भवप्रत्ययिक अवधिલયસહિત ઉપશમમાં મધ્યમપદલોપી સમાસ થયો છે જેવી રીતે શાકપાર્થિવમાં થાય છે. અથવા વિવક્ષિત જ્ઞાનાદિક ગુણના વિઘાતક કર્મ કે જે ઉદયાગત છે તેને સદંતર વિનાશ થવે અને જેટલા અનુદી–ઉદય પામ્યાં નથી–તેને ઉપશમ થવ-વિપાકની અપેક્ષાએ ઉદયને અભાવ હોવો એનું નામ ક્ષપશમ છે. આ ભોપશમના હેવાથી જે અવધિજ્ઞાન થાય છે તે ક્ષાપશનિક અવધિજ્ઞાન છે. સૂદાઈ ‘से किं तं भवपच्चयंत्यादि શિષ્ય પૂછે છે–હે ગુરુ મહારાજ ! ભવપ્રત્યયિક અવધિજ્ઞાનનું શું સ્વરૂપ છે? જવાબમાં ગુરુ મહારાજ કહે છે કે –આ ભવપ્રત્યયિક અવધિજ્ઞાન બે અને
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy