SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे ४४ मूलम्-से कि तं नोइंदियपच्चक्खं ? नोइंदियपच्चक्खं तिविहं पण्णत्तं, तं जहा-ओहिनाणपच्चक्खं, मणपज्जवनाणपच्चक्खं केवलनाणपच्चक्खं ॥ सू० ५॥ छाया-अथ किं तत् नोइन्द्रियप्रत्यक्षम् ?, नोइन्द्रियप्रत्यक्षं प्रिविधं प्रज्ञप्तम् । तद् यथा--अवधिज्ञानप्रत्यक्षं १, मनःपर्यवज्ञानप्रत्यक्षं २, केवलज्ञानप्रत्यक्षम् ३ ॥ सू० ५॥ ‘से किं तं नोइंदियपञ्चक्खं ' इत्यादि। टीका-'से-अथ' इति प्रश्नार्थकः। तत्-पूर्वोक्तं, नोइन्द्रियपत्यक्षम्= इन्द्रियप्रत्यक्षभिन्न प्रत्यक्षं, किम्? इन्द्रियप्रत्यक्षभिन्नस्य प्रत्यक्षस्य स्वरूपं किमस्ति? उत्तरमाह-'नोइंदियपच्चक्खं तिविहं पण्णत्तं ' इत्यादि । एतत् सुगमम् ॥सू०५॥ मूलम् से किं तं ओहिनाणपच्चक्खं ?, ओहिनाणपच्चक्खं दुविहं पण्णत्तं, तंजहा-सवपच्चइयं च खाओवसमियं च ॥सू०६॥ छाया-अथ किं तदवधिज्ञानप्रत्यक्षम्?, अवधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तम् । तद् यथा-भवप्रत्ययिकं च, क्षायोपशमिकं च ॥ ६॥ सुखपूर्वक अवबोध की प्राप्तिका हेतु होनेसे यहां सूत्र में श्रोत्रेन्द्रियादिका क्रम रखा गया है । सू०४॥ ‘से किं तं नोइंदियपञ्चक्ख' इत्यादि। पूर्वोक्त नोइन्द्रियप्रत्यक्ष का क्या स्वरूप है, १ उत्तर-नोइन्द्रियप्रत्यक्ष-जो इन्द्रियप्रत्यक्ष से सर्वथा भिन्न माना गया है उसका स्वरूप अवधिज्ञान, मनःपर्यवज्ञान एवं केवलज्ञान रूप है। यहां नो-शब्द इन्द्रियों की सहायतासे सर्वथा रहित अर्थका बोधक है। इन्द्रियों की सहायता-अवधिज्ञान, मनःपर्यवज्ञान एवं केवलज्ञानमें बिलकुल नहीं होती है, इसलिये ये ही तीन ज्ञान नोइन्द्रियप्रत्यक्ष कहे गये हैं ॥सू५॥ સંવેદનદ્વારા સુખપૂર્વક અવબોધની પ્રાપ્તિનો હેતુ હોવાથી અહીં સૂત્રમાં શ્રોત્રેન્દ્રિયાદિકને ક્રમ રાખવામાં આવેલ છે. સૂ૦૪ " से किं तं नोइंदियपच्चक्ख" त्याहि. पूर्वात 'नन्द्रियप्रत्यक्ष' नु शु २१३५ छ ? उत्तर:-'नचन्द्रियપ્રત્યક્ષ” જે ઈન્દ્રિયપ્રત્યક્ષથી સદ તર ભિન્ન મનાયું છે, તેનું સ્વરૂપ અવધિજ્ઞાન, મન:પર્યવજ્ઞાન અને કેવળજ્ઞાન રૂપ છે. અહીં ‘’ શબ્દ ઈન્દ્રિયોની સહાયતાથી સદંતર રહિત અર્થને બેધક છે. અવધિજ્ઞાન, મન:પર્યવજ્ઞાન અને કેવળજ્ઞાનમાં ઈન્દ્રિયની સહાયતા બિલકુલ હોતી નથી તેથી જ તે ત્રણ જ્ઞાનને નેઈન્દ્રિયપ્રત્યક્ષ કહેલ છે. જે સૂ૫ ||
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy