SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ३७ शानचन्द्रिकाटीका-शानभेदाः। --पच्चक्खं दुविहं पन्नत्तं' इत्यादि । प्रत्यक्ष द्विविधं द्विप्रकारक, प्रज्ञप्तं-भरूपितं तीर्थङ्करैरिति भावः । तद् यथा तद्-द्वैविध्यं यथाऽस्ति तथा कथयामीत्यर्थः । इन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्षं चेति भेदद्वयेन प्रत्यक्षं द्विविधमित्यर्थः । इह द्रव्यभावरूपं द्विविधमिन्द्रियं गृह्यते, एकस्याप्यभावे इन्द्रियप्रत्यक्षत्वाऽनुपपत्तेः । तत्रेन्द्रियस्य प्रत्यक्षमिन्द्रियप्रत्यक्षम् , इन्द्रियनिमित्तकम् इन्द्रियसम्बन्धि वा यत् प्रत्यक्ष, तदिन्द्रियप्रत्यक्षम् । नोइन्द्रियप्रत्यक्षम् यद् इन्द्रियप्रत्यक्षं न भवति, तत् नोइन्द्रियप्रत्यक्षम् । नोशब्दः सर्वनिषेधवाची, तेन मनसोऽपि कथञ्चिदिन्द्रियत्वाङ्गीकारात् तनिमित्तकं यद् ज्ञानं तत् परमार्थतः प्रत्यक्षं न भवतीति सिद्धम् ॥सू०३॥ इन्द्रियप्रत्यक्षस्य पञ्चविधत्वमाह-से किं तं इंदियपच्चक्वं' इत्यादि । कर गुरु महाराज अब उसका उत्तर देनेका उपक्रम करते हुए कहते हैं कि हे शिष्य! तीर्थकरोंने प्रत्यक्ष दो प्रकार का बतलाया है वह इस प्रकार है १ इन्द्रियप्रत्यक्ष और २ नोइन्द्रियप्रत्यक्ष । इन्द्रियप्रत्यक्ष वह है जो द्रव्य-इन्द्रिय और भाव-इन्द्रिय के द्वारा होता है। द्रव्यइन्द्रिय एवं भाव इन्द्रिय इन दोनों में से किसी एक के अभावमें इन्द्रियप्रत्यक्ष ज्ञान उत्पन्न नहीं हो सकता है। जिसमें इन इन्द्रियों की सहायता की अपेक्षा नहीं होती है वह नोइन्द्रियप्रत्यक्ष है। नोइन्द्रियमें 'नो' शब्द सर्व इन्द्रियों के निषेध का वाचक है। इससे यह सिद्ध हुआ कि अगर मनको भी कथंचित् इन्द्रियस्वरूप मान लिया जाय तो भी तज्जन्य ज्ञान परमार्थसे प्रत्यक्ष नहीं है ।।सू०३॥ ___ अब इन्द्रियप्रत्यक्ष को कहते हैं-'से कि त इंन्द्रियपश्चक्ख' इत्यादि। ગુરૂમહારાજ તેને ઉત્તર દેવાને ઉપકમ કરતાં કહે છે કે હે શિષ્ય! તીર્થકરોએ “પ્રત્યક્ષ ” બે પ્રકારના બતાવ્યાં છે તે આ પ્રમાણે છે(૧) ઈન્દ્રિય પ્રત્યક્ષ અને (ર) ઈન્દ્રિયપ્રત્યક્ષ. ઈન્દ્રિયપ્રત્યક્ષ એ છે કે જે દ્રવ્ય ઈન્દ્રિય અને ભાવઈન્દ્રિયના દ્વારા થાય છે. દ્રવ્ય ઈન્દ્રિય અને ભાવઈન્દ્રિય, એ બન્નેમાંથી એકના અભાવમાં ઈન્દ્રિયપ્રત્યક્ષ જ્ઞાન ઉત્પન્ન થઈ શકતું નથી. જેમાં એ ઈન્દ્રિયની સહાયતાની અપેક્ષા રહેતી નથી તે ઈન્દ્રિયપ્રત્યક્ષ છે. તે छान्द्रयमा 'नो' श६ सन्द्रियाना निषेधन पाय४ छ, माथी ये सामित થયું કે જે મનને પણ કથંચિત્ ઈન્દ્રિયસ્વરૂપ માનવામાં આવે તો પણ તજજન્ય જ્ઞાન પરમાર્થથી પ્રત્યક્ષ નથી કે સૂ૦૩ છે वेन्द्रियप्रत्यक्ष२ ४ छ-'से कि त इदियपच्चक्खं ' त्यादि
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy