SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ सुदशिनी टोका अ०३ भू०८ 'पूर्वरतादिविरति'नामकचतुर्थभावनानिरूपणम् ८२६ =चुडाकर्मचालाना शिखागरणम् , एपा द्वन्द्व , तेपु तथोक्तेपु च=पुनः 'तिहिसु' तिथिपु-मदनत्रयोदशीपभृतिषु, नया-'जण्णेमु' यज्ञेषु = नागादिपूजाप्रकरणे, तथा ' उस्सवेमु' उत्मपु-न्द्रोत्मादिषु च ' सिंगारागारचारवेसाहि' श्रृङ्गा रागारचामवेपाभिवृक्षारस्थ = शृगाररसस्य आगारभूता याश्चारुवेपा: शोभन नेपथ्यसपन्नास्ताभिः ,तया-'हावभारलाग्यविखेवविलापमालिणीहि हारभावल लितविक्षेपविलासमालिनीमि -तत्र हार काम ननितो मुल्यविकार., भाव-कामजनिता चित्तसमुन्नाति ,तदुक्तम् 'हामो मुखविकारः साद् भारश्चित्तसमुन्नति.'इति। ललितम्-चेष्टाविगेपः, तदुक्तम् " हस्तपादाविन्यासो भ्रनेत्रौष्ठपयोजितः । सुकमारो विधानेन ललित तत्प्रकीर्तितम् ॥ १ ॥” इति । निक्षेपः-चेष्टाविशेपः, तल्लक्षण त्विदम्--- अप्रयत्नेन रचितो, धम्मिल्लः श्लयपन्धनः । एकाशदेशधरणैस्ताम्बूललपलाञ्छनम् ॥ १ ॥ रलाटैकान्तलिखिता, विपमा पालेखिकाम् । असमञ्जसविन्यस्त मज्जन नयनान्जयो ॥२॥ तथा-अनादरपद्धताद् ग्रन्येर्जघनवासस । वसुबालम्मित' प्रान्तः, स्कन्धात्तस्तम्तयाऽशुक ॥३॥ जघने हारपिन्यासो रशनायास्तथोरसि । इत्यवज्ञाकृत यत्स्यादज्ञानादिनमण्डनम् ॥ ४॥ वितनोति परा शोभा स विक्षेप इति स्मृतः ॥" पिरास.-चेष्टाविशेप , सतु-" स्थानासनगमनाना हस्तभ्रनेकर्मणा चैव । उत्पद्यते विशेपो यः विष्टः स तु विलासः स्यात् ॥ १॥” इति । चोलकेसन) आवाह-वधू को घर के घर पर लाने के समय मे, विवाह के अवसर मे, वालको के चूडा (चोटी) काम सस्कार के प्रसग में, तथा (तिहिस) मदनत्रयोदशी आदि तिथियो मे, तया (जण्णेसु) नागा दिकों की पूजा के अवसर रुप यज्ञों मे,तया (उस्सवेसु य) इन्द्रोत्सव आदि उत्सवों में, (सिंगारागारचारुवेसाहिं) शृगाररस की घरभूतनी हई तथा सुन्दर वेषभूषा से सजित हुई ऐसी तया (हावभावललियप्रसभा तथा "तिहिसु" भहन त्रयोदशी तिथिमामा, तय “जणेस" नाविनी भूतना अस२३५ यशोभा तथा " उस्सवेसु य" धन्द्रोत्सव माह उत्सवोभा, ' सिंगारागारचारुवेसाहि" शु॥२ २सना मा॥२३५ मनेली तथा सु१२ वेषभूषाथी सुसरित थयेसी तथा हावभावललियविक्खेवविलाससा
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy