SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ प्रश्नण्याकरण तथा-' निविदह' निर्षिकृतिक वितिभ्यो पृतादिपदार्थ यो निर्गना ये ते नितिकातस्तथोक्तैः-रिकृतिमत्याग्यानशीलैरित्यर्थः, तथा भिण्णपिंडवाइएहि । मिनपिण्डपातिक-भिमस्य त्रुटितस्य पिण्डस्पतकादिस्पस्य मोद यस्य सतो भिन्नात पिण्डात यः पात:-पात्र पतन येपा ते मिन्नपिण्डपाविका स्तैस्तथोक्तैः, तथा परिमियपिंडवारपर परिमितपिंडपातिक-परिमितो द्रव्यादिः पिण्डपातो भक्तादिलामो येपामस्ति, ते परिमितपिंडपातिकास्तैस्तयो क्तैः, तथा-'जताहारेदि ' अन्ताहारैः अन्त नीरस तक्रमिलितपयुपित च बल्ल चणकापन्नगाहरन्ति ये ते ते, तया-' पताहारहि । प्रान्ताहार: मान्त-पुरातन कुलस्याल्लचगमायनम् आहरन्ति येते तेः, तथा-'अरसाहारहिं ' अरसाहारः अरसो रसर्जित आहारो येपा तेऽरसादारास्तैस्तथोक्त:-दिशादि सस्कार वर्जिताहारग्रहणादिः, तथा-'रिमाहारेडिं' विरमाहारः-पिरस-विगतरस पुराणधान्यौदनादि आहरन्तीति रिसाहारास्तैः, 'लूहाहारेहि ' स्वाहाकक्ष घृतादिनर्जितमाहरन्तीति स्क्षाहारास्तैस्तरोतः, तरा तुच्छाहारेहि ' तुच्छाहा अच्छउदरीचूर्णाटिक कुलत्यकोद्रनादिर च आहारति ये ते तुच्छाहारास्तैः, तथा-' अतजीनीहिं' अन्तनोनिभि –अन्तेन जीवन्ति ये तेऽन्तजीविनस्ते, 'पतीविहिं ' प्रान्तीनिभि. 'लहजीविहि' क्षजीविभीः 'तुच्छजीविहिं ' तुच्छनीनिमि , तथा 'उपसत्तजीनिहिं ' उपशान्तजीविभिः-शनादीना प्राप्ताव अताहारेटिं, पताहारेहि, अरसाहारेहिं, विरसाहारेटिं, लूहाहारेटिं,तुच्छा हारेहिं, अतजीविहि, पतजीविहिं, लहजीविहिं, तुच्छजीविहिं, उवसतजीविहिं, पमतजीविहि, विवित्तजीविहि, अखीरमसप्पिएहिं, अमजमसासिएहिं) एकाशनिक है, विकृतिप्रत्याख्यानशील है, भिन्नपिंडपातिक हैं, परिमितपिंडपातिक है, अन्ताहार वाले हैं, प्रान्ताहार वाले हैं, अर. साहार वाले है, विरसाहार वाले हैं, रूक्ष आहार करने वाले हे तुच्छा हार वाले है, अतजीवी हैं, प्रान्तजीवी है, रूक्षजीवी हैं, तुच्छ जीवी है। उपशान्त जीवी हैं प्रशान्त जीवी है, विविक्त जीवी हैं, अक्षीर मधुसपताहारेहि अरसाहारेहिं, विरसाहारेहि, लूहाहारेहि, तुच्छाहारेहि, अतजीविहिं, लीविडि, लूइजीविहि, तुच्छ जीविहि, उपसतजीविहिं पसत्यजीविहि विवित जीविहिं, असीरमहसपिह, अमज्न मसासिएहि "२ शनि छ, હિત પ્રત્યાખ્યાનશીલ છે, લિપિડ પાતિક છે, પરિમિતપિડ પાતિક છે, અને હાર વાળા છે, પ્રાન્તાહાર વાળા છે, અરસાહારવાળા છે વિરસાહાર વાળા છે, કક્ષ આહાર કરનારા છે, તુચ્છ આહાર કરવા વાળા છે, અન્તજીવી છે, પ્રાન્તજીવી છે, રૂક્ષજીવી છે, તુચ્છવી છે, ઉપરાન્તજીવી છે, પ્રશાન્તજીવી ને
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy