SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ ४ सू० २ अब्राह्मनामानि तल्लक्षणनिरूपण च ३१५ जन्मजन्मान्तरासेवितम् , 'अणुगय' अनुगतम् = अनादिकालतः समनुगतम् , 'दुरत' दुरन्तम्-दुःखापसानम् , दुष्टफरमित्यर्थः । ' चउत्थ अहम्म दार' चतुर्यमधर्मद्वारम्नास्रबहारमब्रह्मेति नामस्म् ॥ १॥ मू०॥ एवमनमम्मरूपमुक्त साम्मत 'यभामे' ति द्वितीयान्तारमाश्रित्य तस्य नामान्याह ' तस्स य णामाणि' इत्यादि मूलम्-तस्स य णामाणि गोणाणि इमाणि हुंति तीसंअवंभ १ मेहुणं २ चरत ३ ससग्गि ४ सेवणाहिगारो ५ संकप्पो ६ वाहणापदाण ७ दप्पो ८ मोहो ९ मणसखोभो १० अणिग्गहो ११ विग्गहो १२ विघाओ १३ विभंगो १४ विभभो १५ अहम्मो १६ असीलया १७ गामधम्मतत्ती१८ रती १९ रागचिता २० कामभोगमारो २१ बेर २२ रहस्स २३ गुज्झ २४ वहुमाणो २५ वभचेर विग्यो २६ वावत्ती २७ विराहणा २८ पसगो २९ कामगुणोत्ति ३० विय । तस्स एयाणि एकमाइणि नामधेजाणि हुति तीस ॥ सू० २ ॥ टीका-' तस्स य' तस्य च-अब्रह्मणो मैथुनस्येत्यर्थः, 'गोणाणि' गौणानि गुणनिप्पन्नानि ‘णामाणि' नामानि 'इमाणि इमानि वक्ष्यमाणानि जीवों के पीछे अनादिकाल से पड़ा हुआ है । (दुरत) इसका अवसान (अत) बहुत ही अधीक कष्टप्रद होता है । (चउत्य अहम्मदार) इस प्रकार यह चतुर्थ अब्रह्म नामका अधर्मद्वार है ॥ सू० १ ।।। इस तरह मूत्रकार अब्रह्म के स्वरूप का प्रतिपादन कर अय " यन्नाम" नामक द्वितीय अन्तार से उसका प्रतिपादन करते हैं'तस्स य' इत्यादि । टीकार्थ- (तस्म य ) उस अब्रह्म रूप मैयुन कर्मके (गोणाणि) विजयी पश्यिय यात्या या छे तथा अणुगय" ते मनाया ७वानी पा५ ५ " दुरत " तेन नाश । मतिराय , "चठस्य अहम्मदार" मा जानुते याथु सम्रझनामनु मधमा छ । सू०१॥ ઉપરોકત રીતે અબ્રાના સ્વરૂપનું પ્રતિપાદન કરીને હવે સૂત્રકાર “नाम" नामना मोra अन्तरिया तेनु प्रतिपादन ७२ छे “ तस्स य" त्यादि साथ-"तस्स य" ते मन३५ भैथुन उभा "गोणाणि" गुणानुमा “णामाणि"
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy