SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थमध्ययनम् । व्याख्यात तृतीयमभ्ययन साम्मत चतुर्थमारभ्यते अस्य च पूर्वेण सहायमभिसम्बन्धः । तृतीयाध्ययने यादृश नामादिनिर्देशपुरस्सरमदत्तादानस्वरूपमुक्तम् । अद्वत्तादान च प्रायोऽब्रमासक्तचित्ताः कुर्वन्त्येति हेतोः सूत्रक्रमनिर्देशानुसाराच्चाऽदत्तादाननिरूपणानन्तरमुचितमाप्तमनामस्वरूप नामादिनिर्देशपूर्वक प्रदर्श्यते तस्येदमाघ मृतम् -- जजू अनभ च चउत्थ' इत्यादि-तत्र पूर्वेपाभिवास्यापि 'यादृश १ यन्नाम २ यथा चकृत ३ यत्फल ददाति ४ ये च कुर्वन्ति ५ इतिपञ्चभिरन्ता निरूपण चिकीर्षु रादौ क्रमप्राप्त' यादृशद्वारमाश्रित्य अब्रह्मस्वरूप निरूप्यते-'जबू अपभ' इत्यादि। चतुर्थ अधर्मद्वार प्रारभतृतीय अधर्मद्वार समाप्त हो चुका । अब चतुर्थ अधर्मटार प्रारभ होता है । इस अदर्मद्वार के साथ इस प्रकार का सबध है -तृतीयअधर्मद्वारमें यादृशनामादि निर्देशपूर्वक जो अदत्तादानका स्वरूप कहा है सो इस अदत्तादान को जो अब्रह्ममें आसक्त चित्तवाले प्राणी होते हैं प्रायः वे करते ही है इस कारण से, तया सबकम के निर्देश के अनुसार से अदत्तादान के निरूपण के बाद अब्रह्मका स्वरूप नामादिनिदेशक कहना यह अवसर प्राप्त हैं। अतः सूत्रकार उसे अधर्मद्वार में प्रदर्शित करते है। जिस तरह पूर्व अ-पयनों का निरूपण सूत्रकार ने "यादृश, १ यन्नाम. २ यथा च कृत, ३ यत् फल ददाति, ४ येच कुर्वन्ति ५" इन पाच अन्तारों से किया है उसी तरह वे इसका भी ચોથા અધર્મદ્વારની શરૂઆત ત્રીજુ અધર્મદ્વાર પૂરૂ થયુ, સ ચેથા અધર્મદ્વારનું વર્ણન શરૂ થાય છે, આ અધર્મદ્વારને આગળના અધર્મદ્વાર સાથે આ પ્રકા સ બ ધ છે ત્રીજ અધર્મદ્વારમાં પ્રકાર ના આદિના નિર્દેશ પૂર્વક અદત્તાદાનનું સ્વરૂપ બતાવવામાં આવ્યું છે તે અદત્તાદાન જે અબ્રહ્મમાં આસકત પ્રાણીઓ હોય તે સામાન્ય રીતે આચરે છે, એ કારણે તથા સૂત્રકમના નિર્દેશ પ્રમાણે અદત્તાદાનના નિરૂપણ પછી અબ્રાનું સ્વરૂપ નામાદિના નિર્દા પૂર્વક કહેવુ તે ચોગ્ય જ છે તેથી સૂત્રકાર તેને આ અધર્મદ્વારમાં પ્રગટ કરે છે જે રીતે मागणना अध्ययनानु नि३५ सूत्र और “ यादृश"१ (342 प्रानु) “यन्नाम"२ (उय॥ ४या नाभी) “यथा च कृत' 3 (उयारे 3राय छ) “यत फल ददाति " ४ (ज्यु २ मा छ) “ये च कुन्ति " ५ (अ ते मायः छ) 241 पाय અતારે દ્વારા કર્યું છે, એ જ પ્રમાણે આ અધર્મઢારનું પણ નિરૂપણ કરવા
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy