________________
सुदर्शिनी टीका अ० २ सू. १४ मृपावादिना जीवघातकवचननिरूपणम् २३७ सम्पन्ना ये धूपाः गुग्गुलादयस्तेपामुपचार = भलारे प्रक्षेपण तया पुष्पाणि च फलानि च तैः समृद्वान् परिपूर्णान गीर्पोपहाराश्च पवादिगिरोग्लीन् दत्त देवादिभ्यः । तमा 'पारन्छिते करेह पणानायकरणेण नहुरिहेण पिवरीउप्पायदुस्मुरिण पारमण जमोम्मग्गहचरिय जमगरनिमित्तपडियायहेड 'प्रायश्चित्तानि कुरुत-विपरीतोत्पा तदु स्वप्नपापशकुनासौम्यग्रहचरिताऽमगरनिमित्तप्रतिधातहेतु-तन विपरीता ये उत्पाता: अशुभसूचका घूमकेसादयः दुम्म्बप्ना-व-अस्थिसञ्चयगर्दभारोहणादि स्वप्नदर्शनरूपा पापशकुना प्रसिद्धा जसाम्यग्रहचरित-भूरग्रहदशा, उमगलनिमितानि-अगस्फुरणादीनि तेपा प्रविधातहेतु-निवारणनिमित्त बहुविवेन नानाप्रमा रेण मागातिपातफरणेन-प्राणिहिंसया प्रायश्चित्तानि कुरुत । 'नित्तिच्छेय करेह' त्तिच्छेद कुरुत-जीविकाविनाश कुरुत, इति किमपि निमित्तादिकमुपाढाय त्रुवन्ति 'मादेह किंचिदाग' मादत्त फिञ्चिदान 'मुहहओ २' मुष्टुटतः सुष्टुहत'-सुष्टु-शोभ जलते हुए उज्ज्वल आरतीरूप दीपकों से, तथा गोभनगध से सपन्न गुग्गुल आदि धूपों के उपचार से, एव पुष्पों और फलों से परिपूर्ण वह भेट होनी चाहिये । तथा ( विवरीउप्पारदुप्सुविणपावसउणअसो म्मग्गहचरियअमगलनिमित्तपडिघायहेउ ) अशुभसूचक धूमकेतु आदि विविध विपरीत उत्पात, अस्थिसचय, गर्दभारोहण आदि दुस्स्थम, खोटे २ शकुन, क्रूरग्रहदशाम्प असौम्यग्रहचरित, अमगल के निमित्तभूत अगस्फुरण आदि इन स के निवारणके लिये (बहुविहेण पाणाहवायकरणेण पायच्छित्ते करेह ) अनेक प्रकार से प्राणिहिंसा करो, इसीसे इन सबका प्रायश्चित्त होगा। (वित्तिच्छेय करेह ) हरेक व्यक्ति की जीविका का विनाश करो । ( मा देह किंचिदाण ) किसी को भी
અનુપનથી, જલતા તેજસ્વી આતીના દીપકથી તથા સુદ ધ વાળા ગુગળ આદિ ધૂપથી અને પુષ્પ અને ફળેથી પરિપૂર્ણ તે બલિદાન હોવું જોઈએ तथा “विपरीउपायगुस्सुविणपासणअसोम्मग्गहचरियअमगलनिमित्त पटिघायहेउ" અશુભ સૂચક ધૂમકેતુ આદિ વિવિધ વિપગત ઉત્પાત, અસ્થિ સચય, ગર્દભાગહણ આદિ દુ સ્વપ્ન, અશુભ શકુન દૂરગ્રહદગારૂપ અસૌમ્ય ગ્રહચરિત અમર થવાના નિમિત્તરૂપ અગળ ફરકવુ આદિ અમ ગળ બના वना नियाने भाटे " बहुविहेण पाणाइवायकरणेण पायच्छित्ते करेह " मने
सारे प्राणीडिंया उरी, तेथी ते गधा समानु निवाए 40 “ वित्ति च्छेय करेह " ६२६ व्यतितनी माविजाना विनाश "मादेह किंचिदाण "