SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ० २ सू० १ अलीकवचननिरूपणम् परपीलाकारगं परमकिण्हलेस्ससहिय दुग्गइ विणिवायविवडणं भवपुण भवकरं चिरपरिचियमणुगतं दुरत कित्तियं वित्तियं अधम्मदारं || सू० १ ॥ टीका - हे जम्बू ! इह = अस्मिन् जिनशासने 'खल्पिति' निश्चयेन 'विय च' द्वितीयच द्वारम् 'अलियत्रयण ' अलीकवचनम् = असत्यभाषण नाम | अस्यापि " यादृशो १, यन्नाम २, यथाकृतो ३, यादृश फल ददाति ४, येsपि च कुर्वन्ति पापा: ५, " इति पञ्चभिरन्तर्द्वारैः पूर्वत् निरूपण क्रियते । तत्र च यथाक्रम ' यादृश ' इति द्वारमाश्रित्यालीकाचनस्वरूपमाह 'लहू' इत्यादि'लहुसग लहूचवल भणिय' लघुस्वकलघुचपलभणित, लघुः तुच्छो गौरववर्जित स्वभावो येषा ते लघुस्वकाः, तेभ्योऽपि लघTश्चपलाच चञ्चलाया ये तै १६५ टीकार्थ - (ज) हे जम्बू। (इ) इन जिन शासनमे (खल) निश्चयसे (विश्य च अलियवयण) द्वितीय आस्रव अलीक (असत्य) वचन असत्यभाषण नामका है । इसका भी यह "अलीकवचनरूप आसबहार जैसा हे १, जितने इसके नाम है २, प्राणियों द्वारा यह जिन मद, तीव्र आदि परिणामों से किया जाता है ३, जिस प्रकार का उन्हे नरकादिरूपफल देता है ४, तथा जो पापी जीव इस असत्यभाषण को करते हैं ५ " इन पाच अन्तदारों द्वारा पूर्व की तरह निरूपण किया जावेगा । अव सूत्रकार क्रमानुसार " यादृशः " इस द्वार को आश्रित करके अलीक (असत्य) वचन के स्वरूप को कहते है - ( लहुसगलह चचलभाणिय) जिनका स्वभाव गौरव वर्जित है ऐसे जीवों से भी जो हीन हैं लघु हैं, वे लघुस्वक लघु हैं तथा टीजर्थ - " जयू " हे भ्यू" "" इह આ જૈનશાસનમા सलु " भरेर, "बिइय च अलियत्रयण " जीले भासवासी वथन-असत्य लाषाशु નામના છે તેનુ પણ નીચે પ્રમાણેના પાચ અતારા દ્વારા, આગળના આસવ દ્વારની જેમ જ, નિરૂપણુ કરવામા આવશે (૧) આ અસત્ય વચનરૂપ આસવદ્વાર કેવુ છે? (૨) તેના કેટલા નામ છે ? (૩) પ્રાણીઓ દ્વારા તે કયા કયા મદ, તીવ્ર આદિ પ્રરિણામેાથી સેવાય છે? (૪) કેવા પ્રકારના નરકાદિરૂપ ફળ તેને આપે છે ? (૫) તથા યા યા પાપી જીવ અસત્ય ખેલે છે ? હવે સૂત્રકાર અનુક્રમે “ "" यादृश આ દ્વારના આધાર લઈને અસહ્ય વચનનુ स्व३५ हरावेि छे–“ लहुसगलडुचवलभणिय " गौरवडीन स्वलाવના જીવાથી પણ જે હીન અેલ છે, તેઓ ‘ લઘુસ્તક લઘુ ' હીનમા હીન ગણાય છે એવા લઘુસ્વતક લઘુ દ્વારા તથા ચ ચળ મનવાળા દ્વારા ખેલવાસા આવત 66 અ
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy