SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका १ सू ३५ परस्परवेदनोदीरणायां नारकदशावर्णनम् १२३ डज्झतगत्तकुं तग्गभिण्ण - जज्जरियसन्देहा विलोलंति महीतले विसूणियंग मंगा ॥ सू० ३५ ॥ 6 टीका-' तत्थ य ' तत्र च अमिरकयतिक्व कोतपरसुप्पहार फालियचासीतच्छिपगमगा ' असिक्ररुचतीक्ष्णकुन्त परशुमहारपाटित-वासीसन्वक्षिताङ्गोपाङ्गा = तत्र - असिः = खद्गः, करुचः = करपन ' करवत ' इति प्रसिद्धः, तीक्ष्णकुन्तः= तीक्ष्णमल्ल, परशुथ - कुठारः, एतेषा महारे पाटितानि = विदारितानि, तथा वासीभि सन्तक्षितानि = तन्कृतान्यङ्गोपाङ्गानि येषां ते तथा, ' कलकलमाणखारपरिसित्तगाढडज्झतगत - कुतग्गभिण्णजज्जरियसव्वदेहा ' परिपक्तगाउदद्यमानगात्रकुन्ताग्रभिन्नजर्जरितसर्वदेहाः = अत्युत्कालितयात्कलकलायमानेन=क्षारेण=मर्जिक्षारादिजलेन परिषिक्तम्, अतएव - गाढम् - अत्यन्त दह्यमान गात्र येषां ते तथा कुन्तानामयैः - निशितधाराभिर्भिन्नोऽत एव जर्जरितो कलकलायमानक्षार और भी - ' तत्थ्य असि इत्यादि । टीकार्य - (तत्थ ) उन नरकों में (असि - करकय- तिक्खकत- परसुपहारफालिय वासीतच्छियगमगा) असि - तलवार, क्रकच करोंत, तीक्ष्ण कुन्त- तीक्ष्णधार वाले भाले और परशु-कुठार उनके प्रहारों से विदारित किये गये तथा बाद में वासी-वमूलों से छोल २ कर पतले किये गये हैं अग उपाग जिन्हों के ऐसे ( कलकलमाणखार परिसित्तगाढ उज्झत गत्त - कुतग्गभिण्णजज्जरियसव्वदेहा) तथा अत्यत उकला हुआ होने से कलकलायमान सर्जिक्षार आदि के जल से सिञ्चित किये गये होने से जिनका शरीर अत्यत दह्यमान हो रहा है ऐसे, भालों के प्रभाग से भिन्न होने के कारण जिनका सकल शरीर बिलकुल जर्ज - वणी सूत्रअरछे -" तत्थ य असि " हत्याहि टीजर्थ–“तत्थ य” ते नरोभा " असि, करकय, तिक्सकत, परसु, प्पहार फालिय वासी तच्छियगमगा " अभि-तलवार, उश्य-श्वत, तीक्ष्णुमुन्त- तीक्ष् અણીવાળા ભાલા અને પરશુ-રશીના પ્રહારોથી ચીરવામા આવેલ અને ત્યારમાદ વાસલા વડે ઢેલી લીને જેમના આગ ઉપાગો પાતળા કરવામા આવ્યા છે તેવા, તથા कलकलमाणसार परिसित्तगाढ डज्झत गत्त-कुतिग्गभिण्णजर्जरिय सव्वदेहा " अत्यत उजेस होवाने अरोगता साभार महिना पाशीनु સિંચન કરવાના કારણે જેમના શરીર અત્યંત જળી રહ્યા છે તેવા, અને ભાલાની અણીથી વીધવાને કારણે જેમના શરીર ખિલકુલ જરિત થઇ ગયા છે शेवा “विसणियगमगा" तथा विविध प्रहारना प्रहारोटरी लेना शरीर सूत्री गया (L
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy