SearchBrowseAboutContactDonate
Page Preview
Page 1092
Loading...
Download File
Download File
Page Text
________________ प्रसव्याकरणसूत्र 1 1 , " अरुचिकरेनित्यर्थः, 'फामेसु ' ' स्पर्शपु एभ्यः, 'अन्नेसु' अन्येषु च ' बहुवि हेस' हुविधेषु 'एवमाइएस' एवमादिकेषु प्रकारेषु वरुसीय उसिणलु+खे' कर्कशगुरुशीतोष्णरक्षेषु कर्कणाः = कठिनाः, गुरवः = माराः, शीताः = शीतलाः, उष्णाः = तापनाः, रुक्षाः =पना एया उन्हस्तेषु वयोक्तेषु स्पर्गेषु च 'समणेण श्रमणेन - साधुना 'न रूसियन्त्र' न रोष्टमम् =रोपो न कर्तव्य इत्यर्थ, 'न हीलियन ' न हीलितव्यम् = भज्ञा न कर्तव्या न निंदियत्र न निन्दि तव्यम्, स्यमनसि निन्दा न कर्त्तव्या, 'न खिसियव्य' न विसितव्यम् = परसमक्षे च निन्दा न कर्तव्या, 'न छिंदिया 'न छेतव्यम्-प्रेशन न कर्त्तव्यम् । 'न मिंदियां ' न भेतव्यम् - भेदन न कर्तव्यम्, 'नया' न हन्तव्यम् - विनाशो न कर्तव्यः, तथा तद्विपये ' जुगु अवचियानि ' जुगुप्यत्तिकाऽपि स्वस्य परस्य वाहृदि 'उप्पा एउ' उत्पादयि तु 'न लभा' न लभ्या-नोचिता यथा पूर्वोक्तस्पर्शा - वयविपये स्वस्य परस्य वा हदि जुगुप्मा प्रादुर्भवेन्न तथा कर्तव्यमिति भावः । अमणुन्न पावगेसु ) उन अमनोज्ञपापक- अरुचिकारक स्पर्शो में, तथा ( एवमाइए बहुविसु कम्यगुरुसी उसिक्खे ) इन से भिन्न और जो कर्कश, गुरु, शीत, उष्ण, रूक्ष स्पर्श है उनमें ( समणेण न रुसियन्य, न हीलियन्य, न निंदियन्च, न गरहियव्य, न खितियच्व, न छिंदियम्, न भिदियन्य, न वहेयव्व, न दुगुडाबत्तियावि लम्भाउ पाएउ साधु को रुष्ट नहीं होना चाहिये, उनकी अवहेलना नही करनी चाहिये । निंदा नही करनी चाहिये । गर्दा नहीं करनी चाहिये। उन पर खिस याना नहीं चाहिये | उस अमनोज्ञ स्पर्श के आश्रयभूत द्रव्य का छेदन नहीं करना चाहिये । भेदन नही करना चाहिये । नाश नही करना चाहिये । और न अपने तथा परके मन मे उनपर ग्लानि उत्पन्न करने १४० - " અમનેાજ્ઞ પાપડ-અરુચિકારક સ્પર્ધામા, તથા मासु बहुविसु कक्सडगुरुसी उसिणलुक्खेसु " ते उपरांत जीन्न पशु ने रा, गुरु, शीत, यु, स्पर्श' छे तेमना प्रत्ये “ समणेण न रुसियन, न हीलियन न निंदियव्व, न गरहियन न खिसियव्य न जिंदियन न मिंडियन, न, वद्देयन्त्र, न हुगु छावत्तिया वि लब्भा उप्पाएउ " साधुये रुष्ट थषु लेखेनही, तेमनी એવહેલના ન કરવી જોઇએ. નિંદા ન કરવી જોઈએ ગહોં ન કરવી જોઈ એ તેમના પર ખિસિયાવુ જોઇએ નહી તે અમનાર પવાળા દ્રબનુ છેદન કરવુ જોઈએ નહી, ભેદન કરવુ જોઇએ નહી નાશ કરવા જોઇએ નહી અને પાતાના કે અન્યના મનમા તેમના પ્રત્યે પ્લાનિ ઉત્પન્ન કરવાની પ્રવૃત્તિ ન T
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy