SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे ४४८ वणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं सवीसइराइया दामासा ।। सू०२४ ॥ दोमासियं परिहारहाण पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं सवीसइराइया दो मासा ॥ सू० २५॥ । मासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसडराइया आरोवणा आइमज्झावसाणे सअटुं सहे सकारणं अहीणमइरितं तेण परं सवीसइराइया दोमासा ।। सू० २६ ॥ छाया- पाञ्चमासिकं परिहारस्थान प्रस्थापितोऽनगारः अन्तरा द्वैमासिकं परिहारस्थान प्रतिसेव्य आलोचययेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्याव-साने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन पर सविंशतिरात्रिको हौ मासौ ॥ सू० २२॥ चातुर्मासिक परिहारस्थानं प्रस्थापितोऽनगारः अन्तरा द्वमासिकंपरिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकीआरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहोनमतिरिक्तं तेन परं सर्विशतिरात्रिको हौ मासौ ॥ सू० २३॥ त्रैमासिक परिहारस्थान प्रस्थपितोऽनगारः अंतरा द्वैमासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदिमध्यावरूाने सार्थ सहेतु सकारणमहीनमतिरिक्तम् तेन परं सविंशतिरात्रिको द्वौ मासौ ॥ सू० २४॥ द्वैमासिक परिहारस्थानप्रस्थापितोऽनगारः मासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं सविंशतिरात्रिको द्वौ मासौ ॥ सू०२५ ॥ मासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा द्वैमासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तम् तेन परं मचिंशतिरात्रिको द्वौ मासौ २६ ॥ सू० २२-२६ ॥ चूर्णी-एतानि पाञ्चमासिकपरिहारस्थानप्रस्थापितानगारस्य द्वैमासिकपरिहारस्थानसेवनसूत्रादारभ्य चातुर्मासिक त्रैमासिकद्वैमासिक मासिकपरिहारस्थानप्रस्थापितानगारस्य द्वैमासिकपरिहारस्थानसेवनसूत्रपर्यन्तानि पञ्च सूत्राणि पाण्मासिकसूत्रवदेव पाश्चमासिकादियथा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy