SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यावचूरिः उ० २००७-१४ मासिकादिपरिहारस्थानप्रतिसेवनप्रायश्चित्तविधिः४३५ सूत्रम्--जे भिक्खू बहुसोवि मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं पलिउंचिंय आलोएमाणस्स दोमासियं ॥ सू० ७॥ छायायो भिक्षुः बहुशोऽपि मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतो मासिकं परिकुच्य आलोचयतो द्वैमासिकम् ॥ सू०७ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'बहुसोचि बहशोऽपि, अत्र बहुत्वं त्रिभृतिक विज्ञेयम् । ततः त्रिप्रभृति वारत्रयमपि मासिकं परिहारस्थानं सेवित्वा ऋजुभावेन आलोचयतो मासिकमेव, कपटभावेन आलोचयतस्तु द्वैमासिकमिति । सू० ७॥ एवमग्रे 'बहुसोवि दोमासियं' ॥ सू०८ ॥ 'बहुसोवि तेमासिय० ॥ सू०९ ॥ 'बहुसोवि चाउम्मासियं० ॥सू० १०॥ 'बहुसोवि पंचमासियं' ।। सू०११ ॥ इति चत्वारि सूत्राणि वाच्यानि । एषां चतुर्णामपि सूत्राणामनयैव रीत्या यथायोगं व्याख्याऽपि कर्तव्या ॥ सू०८-११॥ सूत्रम्-तेण परंपलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ छाया -ततः परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते एव षण्मासाः ।। सू० १२॥ चूर्णी-- 'तेण परं' इत्यादि । 'तेण परं' ततोऽनन्तरं पाण्मासिके परिहारस्थाने प्रतिसेविते आलोचनाकाले 'पलिउंचिए वा अपलिउंचिए वा परिकुञ्चिते वा अपरिकुञ्चिते वा परिकुञ्चनया वा अपरिकुञ्चनया वा आलोचिते इत्यर्थः 'ते चेव' ते एव प्रतिसेवनानिष्पन्नाः स्थिताः 'छम्मासा' षण्मासाः नाधिकमप्रतिकुञ्चनाप्रतिकुञ्चनानिमित्तमारोपणमिति ॥ सू० १२॥ सूत्रम्-जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा चाउमासियं वा पंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा, पलिउंचिय आलोएमाणस्स दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा तेण परंपलिउंचिए वा अपलिचिए वा ते चेव छम्मासा छाया-यो भिक्षुर्मासिकं वा द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकंवा पाञ्चमासिकं वा एतेषां परिहारस्थानानामन्यतम परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतः मासिकं वा द्वैमासिक वा त्रैमासिक वा चातुर्मासिकंवा पाञ्चमासिक चा परिकुच्य आलोचयतः द्वैमासिकं वा त्रैमासिक वा चातुर्मासिक वा पाञ्चमासिक वा पाण्मासिक वा तत. पर परिकुञ्चिते वा अपरिकुञ्चिते वा ते एव षण्मासाः ॥ सु० १३ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy