SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्र ३९८ ढंकुणशब्दान् वा अन्यतरान् वा तथाप्रकारान् ततान् शब्दान् कर्णश्रोतःप्रतिक्षया अभिसंधारयति अभिसंधारयन्त वा स्वदते ॥ सू० २५५।।। चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वीणासदाणि वा वीणाशब्दान् वा इति वीणादीनां सूत्रोक्तानां शब्दान् , मन्यतरान् वा तथाप्रकारान् तत्तज्जातीयवादित्रसमुत्थान् शब्दान् वा 'कण्णसोयवडियाए' कर्णश्रोतःप्रतिज्ञया 'अभिसधारेइ' अभिसंधारयति 'अभिसंधारेतं वा साइज्जइ' अभिसंधारयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५५ ।। सूत्रम्-जे भिस्खू संखसहाणि वा वंससदाणिवा वेणुसदाणिवा खरमुहासदाणि वा परिलीसदाणि वा चेचासदाणि वा अन्नयराणि वा तहप्पगाराणि झुसिराणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ।। सू० २५६॥ छाया - यो भिक्षु. शवशन्दान् वा वंशशब्दान् चा वेणुशब्दान् वा खरमुखीशब्दान् वा परिलीशदान वा चेचाशब्दान् वा अन्यतरान् वा तथाप्रकारान् शुपिरान् शब्दान् कर्णयोतःप्रतिक्षया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ।। सू० २५६ ॥ चूर्णी-'जे भिक्खू' इत्यादि। जेभिक्खू यः कश्चिद्भिक्षुः अदणः श्रमणी वा 'संखसदाणि वा' शङ्खशब्दान् वा 'वंससदाणि वा' वंशशब्दान् वा वंशेन जायमानान् शब्दान् वा 'वेणुसपाणि वा वेणुशब्दान् वा, तत्र वेणुरिति सशुपिरो वंशस्यैव जातिविशेषः यो मुखादिवायुना परितः शब्द करीति, येन निष्पादितवादित्रम् 'वांसुरी' इति लोकप्रसिद्धं तस्य शब्दान् वा 'खरमुहीसहाणि वा' खरमुखीशब्दान् वा, तत्र खरो-गर्दभः तस्य मुखमिव मुखं वस्याः सा खरमुखी-वादिनविशेषः तस्या. शब्दान् परिलीसहाणि चा' परिलीशब्दान् वा वाद्यविशेषस्य शब्दान् 'चेचासद्दाणि वा' चेचाशब्दान् वा 'चेचा' इति वाद्यविशेषस्य शब्दान् वा 'अन्नयराणि वा तहप्पगाराणि' अन्यतरान् वा तथाग्रकारान्-शङ्खवंशवेणुप्रभृतिशब्दसदृशशब्दान् 'झुसिराणि सदाणि' शुषिरान्शुपिग्जातीयवादित्रजन्यान् शब्दान् 'कण्णसोयवडियाए' कर्णश्रोतःप्रतिज्ञया-कर्णाभ्यां श्रवणेच्छया 'अभिसंधारेई' अभिसंधारयति-मनसि निश्चयं करोति तथा 'अभिसंधारेंतं वा साइज्जई' अभिसंधारयन्त वा श्रमणान्तरं स्वंदते अनुमोदते स प्रायश्चित्तभागी भवति, तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति । सू० २५६ ॥ सूत्रम्-जे भिक्खू वप्पाणि वा फलिहाणि वा जाव इहलोइएसु वा स्वेसु परलोइएसु वा रूवेसु जाव अज्झोववज्जतं वा साइज्जइ ।। सू२७०
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy