SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३७८ निशीथसूत्रे कदाचित् भ्रमात् प्रमादाद्वा जायेत तदा अवश्यमेव क्षमापनादिकं कुर्यात, अकरणे च साधुः प्रायश्चित्तभाग् भवेदिति ॥ सू० ४० ॥ सूत्रम्-जे भिक्खू पमाणाइरित्तं वा गणणाइरित्तं वा उवहिं धरेइ धरंतं वा साइज्जइ ॥ सू० ४१ ॥ छाया-यो भिक्षुः प्रमाणातिरिक्तं वा गणनातिरिक्तं वा उपधि धरति धरन्तं वा स्वदते ॥ सू० ४१ ॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पमाणाइरित्तं वा प्रमाणातिरिक्तं वा यस्य यादृशं प्रमाणम् एकद्वयादिस्तत् प्रमाणं यद्भगपताऽऽज्ञप्तं ततोऽतिरिक्तम् , तथा 'गणणाइरित्तं वा' गणनातिरिक्तं वा गणनया-संख्ययाऽघिकम् । तत्र प्रमाणातिरिक्तं वस्त्रम्-यस्य वस्त्रस्य यावकं प्रमाणं हस्तादिमापनरूपं शास्ने प्रतिपादितं तस्मादधिक प्रमाणातिरिक्त वस्त्र कथ्यते तथाहि--"कप्पइ निग्गंथाणं तओ संघाडीओ धरित्तए वा परितरित्तए वा । कप्पइ निग्गंधीणं चत्तारि संघाडीओ धरित्तए वा परिहरितए वा। कप्पइ निग्गंथाणं बावत्तरिहत्थपरिमियं वत्थं धरित्तए वा परिहरित्तए वा। कप्पइ निग्गंथीणं छण्णउहत्थपरिमियं वत्थं धरित्तए वा परिहरित्तए वा"- कल्पते निम्रन्थानां तिस्रः संघाटीः धतु वा परिहत्तं वा । कल्पते निम्रन्थीनां चतस्रः संघाटीः धतुं वा परिहतु वा ? कल्पते निर्ग्रन्थानां द्वासप्ततिहस्तपरिमितं.वस्त्रं धतुं वा परिहर्तुं वा । कल्पते निर्ग्रन्थीनां षण्णवतिहस्तपरिमितं वस्त्रं धत्तुं वा परिहत्तु वा, इति च्छाया । एवं गणनातिरिक्तम् , गणना वस्त्रविषया पात्रविषयेति द्विविधा भवति, तत्र वस्त्र विषया गणना पूर्वमुक्तव, पाविषया गणना प्रोच्यते, सा च गणना एकद्वयादिसंख्या पात्राणामेकद्वयादिरूपेण वा संख्या शास्त्रे प्रतिपादिता तदतिरिक्त गणनातिरिक्तं कथ्यने, तथाहि-"कप्पड निगंयाण तिन्नि पायई चउत्थं उंदगं धारित्तए । कप्पइ निग्गयोणं चत्तारि पायाई पचमं उंदगं धारित्तए ॥” इति शास्त्रोक्तगणनातोऽधिकम् ‘उवर्हि' उपधिम्-वस्त्रपात्रादिकं यो भिक्षुः 'घरेइ' स्वयं धर्रात परद्वारा वा धारयति तथा -'धरतंवा साइज्जई' धरन्तं प्रमाणगणनातिरिक्तमुपधि धारयन्तं वा श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चि त्तभागी भवति ।। सू० ४१ ।। सूत्रम्-जे भिक्खू अणंतरहियाए पुढवीए जीवपइट्ठिए सअंडे सपाणे सवीए सहरिए सओसे सउदए सउत्तिंगपणगदगमट्टियमक्कडासंताणगंसि दुब्बद्धे दुण्णिक्खित्ते अणिक्कंपे चलाचले उच्चारपासवणं परिहुवेइ परिहवेतं वा साइज्जइ ।। सू० ४२॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy